________________
Shri Mahavir Jain Aradhana Kendra
१०, ख० का• । ]
To
श्रानुशासनिकेऽपि -
www.kobatirth.org
पराशर माधवः ।
“द्विज- शुश्रुषयेवैष पाकयज्ञाधिकारकन् ।
निजान् जयति वै लोकान् शूद्रोधम्यतरः स्मृतः” इति ।
शान्तिपर्व्वण्यपि -
Acharya Shri Kailashsagarsuri Gyanmandir
"रागदेषश्च मोच पारुष्यञ्च नृशंसता । शाद्यक्ष दीर्घवेरत्वमतिमानमनार्जवम् ॥ श्रमतश्चातिवादश्च पैशुन्यमतिलोमताः । निकृतिश्चाप्यविज्ञानं जनने शुद्रमाविशत् ॥ दृष्ट्वा पितामहः शूद्रमभिभूतन्तु तामसेः । द्विज-शुश्रूषणं धर्मं शूद्राणाञ्च प्रयुक्तवान् ॥ नश्यन्ति तामसा भावाः शूद्रस्य द्विजभक्तितः । द्विज-शुश्रूषया शूद्रः परं श्रेयोऽधिगच्छति " - इति ।
परम्, -इति विशेषणादन्येऽपि केचन धर्माः सन्तीति गम्यते । ते च देवलेन दर्शिताः, -- “ शुद्रधर्मास्त्रिवर्ण-शुश्रूषा कलत्रादि-पोषण कर्षण - पशुपालन- भारोव हन- पण्यव्यवहार चित्रक - नृत्य गीत - वेणुवीला - मुरज-म्मृदङ्ग-वादनानि " - इति । विष्णुपुराणेऽपि - "दानञ्च दद्याच्छूद्रोऽपि पाकयज्ञैर्यजेत च।
पित्र्यादिकञ्च वै सर्व्वं शूद्रः कुर्वीत तेन वा" - इति । याज्ञवल्क्योऽपि -
"भायारतः शुचिर्भृत्य भक्ती श्राद्ध-क्रिया परः ।
नमस्कारेण मन्त्रेण पञ्च यज्ञान्न हापयेत्” - इति ।
४१
"स्वाहाकार - नमस्कार मन्त्रं शूद्रे विधायते ।
For Private And Personal