SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०, ख० का• । ] To श्रानुशासनिकेऽपि - www.kobatirth.org पराशर माधवः । “द्विज- शुश्रुषयेवैष पाकयज्ञाधिकारकन् । निजान् जयति वै लोकान् शूद्रोधम्यतरः स्मृतः” इति । शान्तिपर्व्वण्यपि - Acharya Shri Kailashsagarsuri Gyanmandir "रागदेषश्च मोच पारुष्यञ्च नृशंसता । शाद्यक्ष दीर्घवेरत्वमतिमानमनार्जवम् ॥ श्रमतश्चातिवादश्च पैशुन्यमतिलोमताः । निकृतिश्चाप्यविज्ञानं जनने शुद्रमाविशत् ॥ दृष्ट्वा पितामहः शूद्रमभिभूतन्तु तामसेः । द्विज-शुश्रूषणं धर्मं शूद्राणाञ्च प्रयुक्तवान् ॥ नश्यन्ति तामसा भावाः शूद्रस्य द्विजभक्तितः । द्विज-शुश्रूषया शूद्रः परं श्रेयोऽधिगच्छति " - इति । परम्, -इति विशेषणादन्येऽपि केचन धर्माः सन्तीति गम्यते । ते च देवलेन दर्शिताः, -- “ शुद्रधर्मास्त्रिवर्ण-शुश्रूषा कलत्रादि-पोषण कर्षण - पशुपालन- भारोव हन- पण्यव्यवहार चित्रक - नृत्य गीत - वेणुवीला - मुरज-म्मृदङ्ग-वादनानि " - इति । विष्णुपुराणेऽपि - "दानञ्च दद्याच्छूद्रोऽपि पाकयज्ञैर्यजेत च। पित्र्यादिकञ्च वै सर्व्वं शूद्रः कुर्वीत तेन वा" - इति । याज्ञवल्क्योऽपि - "भायारतः शुचिर्भृत्य भक्ती श्राद्ध-क्रिया परः । नमस्कारेण मन्त्रेण पञ्च यज्ञान्न हापयेत्” - इति । ४१ "स्वाहाकार - नमस्कार मन्त्रं शूद्रे विधायते । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy