________________
Shri Mahavir Jain Aradhana Kendra
४१६
www.kobatirth.org
पराशर माधवः ।
क्रम प्राप्तान् वैश्यस्यासाधारण - धर्मनार, -
अथ वैश्य धर्म्म-प्रकरणम् ।
मनुरपि -
लाभक तथा रत्नं गवां च परिपालनम् । कृषि - कर्म्मच वाणिज्यं वैश्य - वृत्तिरुदाहृता ॥६३॥
वैश्य धर्मत्वमाह याज्ञवल्क्यः, -
Acharya Shri Kailashsagarsuri Gyanmandir
लाभार्थं कर्म्म, लाभकर्म्म; कुसीदाद्युपजीवनमित्यर्थः । रत्नं मणिमुक्तादि । तेन च तत्परीक्षण - क्रय-विक्रया उपलक्ष्यन्ते । गवां पालनं दकप्रदान - वन्धन-मोचन - दोहनादि । कृषिक, भूमिकर्षण - वीज वापनादि । वाणिज्यं क्रयिक- धान्यादि क्रय-विक्रया । कुमीदादीनां
-
[१०, च्या०का●|
" कुसीद - कृषि - वाणिज्यं पाशुपाल्यं विशः स्मृतम्” - दूति ।
" पशूनां रचणं दानमिज्याध्ययनमेवच । वणिक्पथं कुसीदञ्च वैश्यस्य कृषिमेवच " - इति ।
For Private And Personal
समादिशदिति शेषः । वराहपुराणेऽपि -
"स्वाध्यायं यजनं दानं कुमीद - पशुपालनम् । गोरक्षां कृषिवाणिज्यं कुर्य्यादृभ्यो यथाविधि ” — इति । पशुपालनं अजाश्वादि- पालनं, गोशब्दस्य पृथगुपात्तत्वात् । श्रानुशामनिके विक्रेय-द्रव्याण्यपि निदर्शितानि -
61
" तिल - च-रमाश्चैव विक्रयाः पशुवाजिनः ।
वणिक्पथमुपासीने वैश्येर्वग्य - पथि स्थितैः " - इति ।
शान्तिपर्वणि जावाल्युपाख्यान - प्रमङ्गेन वैग्यधर्मास्तुलाधारेणोदिताः, -