SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४१६ www.kobatirth.org पराशर माधवः । क्रम प्राप्तान् वैश्यस्यासाधारण - धर्मनार, - अथ वैश्य धर्म्म-प्रकरणम् । मनुरपि - लाभक तथा रत्नं गवां च परिपालनम् । कृषि - कर्म्मच वाणिज्यं वैश्य - वृत्तिरुदाहृता ॥६३॥ वैश्य धर्मत्वमाह याज्ञवल्क्यः, - Acharya Shri Kailashsagarsuri Gyanmandir लाभार्थं कर्म्म, लाभकर्म्म; कुसीदाद्युपजीवनमित्यर्थः । रत्नं मणिमुक्तादि । तेन च तत्परीक्षण - क्रय-विक्रया उपलक्ष्यन्ते । गवां पालनं दकप्रदान - वन्धन-मोचन - दोहनादि । कृषिक, भूमिकर्षण - वीज वापनादि । वाणिज्यं क्रयिक- धान्यादि क्रय-विक्रया । कुमीदादीनां - [१०, च्या०का●| " कुसीद - कृषि - वाणिज्यं पाशुपाल्यं विशः स्मृतम्” - दूति । " पशूनां रचणं दानमिज्याध्ययनमेवच । वणिक्पथं कुसीदञ्च वैश्यस्य कृषिमेवच " - इति । For Private And Personal समादिशदिति शेषः । वराहपुराणेऽपि - "स्वाध्यायं यजनं दानं कुमीद - पशुपालनम् । गोरक्षां कृषिवाणिज्यं कुर्य्यादृभ्यो यथाविधि ” — इति । पशुपालनं अजाश्वादि- पालनं, गोशब्दस्य पृथगुपात्तत्वात् । श्रानुशामनिके विक्रेय-द्रव्याण्यपि निदर्शितानि - 61 " तिल - च-रमाश्चैव विक्रयाः पशुवाजिनः । वणिक्पथमुपासीने वैश्येर्वग्य - पथि स्थितैः " - इति । शान्तिपर्वणि जावाल्युपाख्यान - प्रमङ्गेन वैग्यधर्मास्तुलाधारेणोदिताः, -
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy