________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,वा का
पराशरमाधवः।
"स्त्रियश्च पुरुषामार्ग मालद्वार-भूषिता । निर्भयाः प्रतिपद्यन्ते यदा रक्षति भूमिपः ॥ धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम् । अनुयुद्ध्यन्ति चान्योन्यं यदा रक्षति भूमिपः ॥ यजन्ते च महायजैस्त्रयोवर्णः पृथग्विधैः । घुकावाधीयते वेदान् यदा रक्षति भूमिपः ॥ पदा राजाऽऽयुधं श्रेष्ठमादाय वहति प्रजाः ।
महता वलयोगेन तदा लोकान् ममश्रुते"-इति । रामायणेऽपि,
“यः क्षत्तियः वधर्मेण पृथिवीमनुशास्ति वै ।
स लोके लभते वीर्य यशः प्रत्य च सहतिम्" इति । अपाखने दोषः शान्तिपर्वणि दर्शितः,
"यानं वस्त्रायलङ्कारान् रत्नानि विविधानि च । हरेयुः सहसा पापाः, यदि राजा न पालयेत् ॥ पतेबहुविधं शस्त्रं न कृषिर्न वणिकपथः । मजेद्धर्मस्वयी न स्यात् यदि राजा न पालयेत्” इति ।
॥०॥ इति राज-धर्म-प्रकरणम् ॥०॥
*पत्र, अनुराध्यन्ति, इति पाठो भवितुं यतः।
For Private And Personal