________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४१४
परापारमाधवः।
था.का.॥
क्रोधजेऽपि गणे विद्यात् कष्टमेतत्त्रिकं सदा। ध्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते ॥
ध्यसन्यधो हि ब्रजति खात्यव्यसनी म्टतः" इति । मार्कण्डेयोऽपि,
"व्यसनानि परित्यज्य सप्त मूलहराणि च(१) । श्रात्मा रिपुभ्यः संरक्ष्योवहिर्मन्त्र-विनिर्गमात् ॥ स्थान- द्धि-क्षय-ज्ञान-पाड्गुण्य-विजितात्मना। भवितव्यं नरेन्द्रेण न कामवमवर्तिना ॥ प्रागात्मा मन्त्रिणश्चैव ततोमत्यामहीमता। चेयाश्चानन्तरं पौराविरुद्ध्येत ततोऽरिभिः । यस्वेतानविनिर्जित्य वैरिणोविजिगीषते ।
सोऽजितात्माऽजितामात्यः शत्रुवर्गेण वाध्यते” इति। तदेवमुक-धर्मकलापेन संयुको राजा प्रजाः पालयेत् । तदुक्तं मनुना,
"एवं मर्च विधायेदमितिकर्तव्यमात्मनः ।
युकश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः" इति । प्रजा-रक्षणे राज्ञः श्रेयोविशेष ऐहिक प्रामुभिकञ्च शान्तिपर्वणिदर्शितः,* प्रजासु समवर्तिना,-इति मु० पुस्तके पाठः। (१) कामजेघ पानादि चतुम्कं क्रोधजेघु दण्डपातनादित्रिकं च कछतमत्वेनोक्तम् । तान्येवात्र 'सप्त' प्राब्देन निर्दिश्यन्ते । तान्येव च कटतमत्वात् मलहराणीत्युच्यन्ते।
For Private And Personal