SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५०,या का। पराशरमाधवः। 8१३ "मङ्खामेव्वनिवर्तित्वं प्रजानाञ्चैव पालनम्। शुश्रूषा ब्राह्मणानाञ्च राज्ञः श्रेयस्करं परम्॥ अलब्धश्चैव लिप्मेत लब्धं रक्षेच यत्नतः । रक्षित वर्द्धयेचैव वृद्धं पात्रेषु निःक्षिपेत्॥ श्रमाययैव वर्तेत न कथञ्चन मायया । बुद्ध्येतारि-प्रयुतान्तु मायां नित्यं सुसंवतः" इति। शान्तिपर्वष्यपि, "व्यसनानि च सर्वाणि नृपतिः परिवर्जयेत् । लोक-संग्रहणार्थाय कृतकव्यसनी भवेत्" इति। तानि व्यसनानि मनुना दर्शितानि, "दश काम-समुत्थानि तथाऽष्टौ क्रोधजानि च । मृगयाऽक्षो दिवास्वप्नः परीवादः स्त्रियोमदः॥ तौर्यविकं वृथाऽढाब्या कामजोदशकोगणः। पैन्यं माहसं द्रोह ईयाऽस्याऽर्थ-दूषणम् ॥ वाग्दण्डजच्च पारुष्यं क्रोधोऽपि गणोऽरकः । कामजेषु प्रशको हि व्यसनेषु महीपतिः ॥ वियुज्यतेऽर्थ-धर्माभ्यां क्रोधजे खात्मनैव तु । दयोरप्येतयोर्मूलं यं सर्वे कवयोविदुः ॥ तं यत्नेन त्यजेल्लाभं त्याज्यौ ह्येतौ गणावुभौ । पानमक्षाः स्त्रियश्चैव मृगया च ययाक्रमम् ॥ एतत्कष्टतमं विद्याचतुष्क कामजे गणे। दण्डस्य पातनश्चैव वाक्पारुण्यार्थदूषणे ॥ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy