SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ०१२ www.kobatirth.org पराशर माधवः । * यथाकालं, - इति पाठान्तरम् । + त्वन्यत् - इति पाठान्तरम् । Acharya Shri Kailashsagarsuri Gyanmandir सुपरीचितमन्वाद्यमद्यान्मन्त्रैर्व्विषापहः ॥ विषन्नैरगदैश्वास्य सर्व्वद्रव्याणि योजयेत् । विषघ्नानि च रत्नानि नियतेाधारयेत्सदा ॥ परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः । बेषाभरणसंयुक्ताः संस्पृशेयुः समाहिताः ॥ एवं प्रयत्नं कुर्वीत यान - शय्यासनाशने । खाने प्रसाधने चैव सर्व्वालङ्कारकेषु च ॥ शुक्रवाम् विरेचैव स्त्रीभिरन्तःपुरे सह । विहृत्य च यथाकामं* पुनः कार्य्याणि चिन्तयेत् ॥ अलङ्कृतश्च संपश्येदायुधीयं पुनर्जनम् । वाहनानि च सर्व्वणि शस्त्राण्याभरणानि च ॥ सन्ध्याञ्चीपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् । रहस्याख्यायिनां चैव प्रणिधीनाञ्च चेष्टितम् ॥ गत्वा कक्षाऽन्तरं सम्यक् समनुज्ञाप्य तं जनम् । प्रविशेद्भोजनार्थन्तु स्त्री-वृतेाऽन्तःपुरं पुनः ॥ तत्र भुक्का पुनः किञ्चित्तूर्य्यघोषैः प्रहर्षितः । संविशेश्च्च यथाकालमुत्तिष्ठेच्च गतक्लमः ॥ एतद्विधानमातिष्टेदरोगः पृथिवीपतिः । अस्वस्थः सर्व्वमेवैतत् भृत्येषु विनिवेशयेत्” - इति । धर्मान्तरमाइ मनुः, - For Private And Personal [१ब०, चा०का० ।
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy