________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५.,बाका.10
पराशरमाधवः।
०११
छत्स्नं चाष्टविधं कर्म पञ्चवर्गच तत्त्वतः ।। अनुरागापरामौ च प्रचार मण्डलस्य । अरेरनन्तरं मित्रमुदासीनं तयोः परम् ।। तान् सर्वानभिसन्दध्यात् सामादिभिरुपक्रमैः । व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च ॥ मन्धिं च विग्रहं चैव थानमासनमेव च । वैधीभावं संचयं च षड्गुणांश्चिन्तयेत्मदा ॥ प्रासनञ्चैव थानञ्च सन्धि विग्रहमेवच । कायें वीक्ष्य प्रयुञ्जीत वैधं संश्रयमेवच ।। उपेतारमुयेयञ्च मापार्याश्च कृत्स्नमः ।
एतत्त्रयं ममाश्रित्य प्रयतेतार्थसिद्धये" । अष्टविधत्वन्तु कर्मण उशनसा प्रदर्शितम्,
"प्रादाने च विसर्ग च तथा प्रेषनिषेधयोः । पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे ।। दण्डड्योः समायुक्तस्तेनारगतिकोनृपः”। इद्धिः प्रायश्चित्तम् । पञ्चवर्गस्तु, कापटिक-दाम्भिक-सहपति-वैदेहक-तापस-व्यञ्जनाश्चराः। कर्मणामारम्भोपायः,पुरुष-द्रव्य-संपत् विनिपात-प्रतीकारः, कार्यसिद्धिरिति वा पञ्चवर्गः ।
"एवं सर्वमिदं राजा सह समन्त्रा मन्त्रिभिः। व्यायाम्यासुत्य मध्यान्हे भोलुमन्तःपुरं व्रजेत् ॥
तवात्मम्भूतैः काल रहार्ये: परिचारकैः । __ • श्रुद्धिरित्यारभ्य, पञ्चवर्गः, -इत्यन्तो ग्रन्थोनास्ति मु० पुस्तके।
For Private And Personal