SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११. पराशरमाधवः। [११,माका. "प्रातरुत्थाय नृपतिः कुर्यादन्तस्य धावनम् । खान-शाला ममागत्य स्नात्वा पूतेन वारिणा ॥ अधैं दत्वा तु देवाय भास्कराय समाहितः । ततोऽलङ्कृत-गानः सन् वक्रमालोक्य मन्त्रवित् ॥ घृत-पात्रं तु विप्राय दद्यात् सकनकं मपः" इति । याज्ञवल्क्योऽपि, "ऋत्विकपुरोहिताचाराशीभिरभिनन्दितः । दृष्टा ज्योतिर्विदोवैद्यान् दद्यागाः काधनं महीम् । नैवेशिकानि च तथा श्रोत्रियाणां ग्टहाणि च" इति । नैवेशिकानि विवाहोपयोगीनि कन्याऽलङ्कारादीनि । दानानन्तरं छत्यं मनुराह, "तत्र स्थितः प्रजाः सर्वाः प्रतिनन्ध विसर्जयेत् । विसृज्य च प्रजाः सर्वाः मन्त्रयेत् सह मन्त्रिभिः ॥ गिरिपृष्ठं समारुह्य प्रामादं वा रहोगतः । अरण्ये निःशलाके वा मन्त्रयेताविभावितः ॥ मध्यन्दिनेऽर्द्धरात्रे वा विश्रान्तो विगतक्तमः । चिन्तयेत् धर्मकामार्थान् मार्द्ध तेरेकएवच ॥ कन्यानां सम्प्रदानञ्च कुमाराणाच रक्षणम् । दूतस्य प्रेषणञ्चैव कार्यशेषं तथैवच ॥ अन्तःपुर-प्रजानाञ्च प्रणिधीनाञ्च चेरितम् । * मन्त्रवत्, इति मु० पुस्तके पाठः । +तपात्रे, इति शा. पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy