________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०,या का
पराशरमाधवः।
808
भरणागतेषु कारुण्यं कुर्यात्तत्र समाहितः ॥ भरणं सर्वभूतानां रक्षणञ्चापि सर्वशः । यष्टव्यं क्रतुभिनित्यं दातव्यञ्चाप्यपीडया॥ प्रजानां रक्षणं काय न कार्य कर्म सहितम्। आश्रमेषु यथाकालं गेलं भोजन-भाजनम् ॥ खयन्नूपहरेद्राजा मत्सत्य विधिपूर्वकम् । श्रात्मानं सर्वकार्याणि तापसे राज्यमेवच ॥ निवेदयेत् प्रयत्नेन तिष्ठेत् प्रतश्च नित्यशः । विक्रमेण महीं लञ्चा प्रजाधर्मेण पालयन् ॥ प्राइवे निधनं कुर्याद्राजा धर्म-परायणः ।
पाहवे च महों लञ्चा श्रोत्रियायोपपादयेत्" इति। मनुः,
"मोहाद्राजा स्वराष्ट्र यः कर्षयत्यनवेक्षया । सोऽचिराङ्गण्यते राज्यानीविताच मवान्धवः ॥ शरीर-कर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा।
तथा राज्ञामपि प्राणा: हीयन्ते राष्ट्र-कर्षणात्" इति। दिन-चा तु मनुना दर्शिता,
"उत्थाय पश्चिमे यामे कृतशौच: समाहितः ।
हुत्वाऽग्निं ब्राह्मणांश्चार्य प्रविशेष सभा शुभाम्" इति। स्मत्यन्तरेऽपि,
* ततः, इति मु पुत्तके पाठः ।
For Private And Personal