SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०,या का पराशरमाधवः। 808 भरणागतेषु कारुण्यं कुर्यात्तत्र समाहितः ॥ भरणं सर्वभूतानां रक्षणञ्चापि सर्वशः । यष्टव्यं क्रतुभिनित्यं दातव्यञ्चाप्यपीडया॥ प्रजानां रक्षणं काय न कार्य कर्म सहितम्। आश्रमेषु यथाकालं गेलं भोजन-भाजनम् ॥ खयन्नूपहरेद्राजा मत्सत्य विधिपूर्वकम् । श्रात्मानं सर्वकार्याणि तापसे राज्यमेवच ॥ निवेदयेत् प्रयत्नेन तिष्ठेत् प्रतश्च नित्यशः । विक्रमेण महीं लञ्चा प्रजाधर्मेण पालयन् ॥ प्राइवे निधनं कुर्याद्राजा धर्म-परायणः । पाहवे च महों लञ्चा श्रोत्रियायोपपादयेत्" इति। मनुः, "मोहाद्राजा स्वराष्ट्र यः कर्षयत्यनवेक्षया । सोऽचिराङ्गण्यते राज्यानीविताच मवान्धवः ॥ शरीर-कर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा। तथा राज्ञामपि प्राणा: हीयन्ते राष्ट्र-कर्षणात्" इति। दिन-चा तु मनुना दर्शिता, "उत्थाय पश्चिमे यामे कृतशौच: समाहितः । हुत्वाऽग्निं ब्राह्मणांश्चार्य प्रविशेष सभा शुभाम्" इति। स्मत्यन्तरेऽपि, * ततः, इति मु पुत्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy