________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४०
पराशरमाधवः।
[१०,याका.
"पुरोहितच्च कुर्वीत दैवजमपिचाधिकम् । दण्डनीत्याञ्च कुशलमीङ्गिरसे तथा ॥ श्रौत-म्मान-क्रिया-हेतोईणयादेव चर्विजः । यज्ञांश्चैव प्रकुर्वीत विधिवद्भरि-दक्षिणान् ॥ भोगांश्च दद्याद्विशेभ्यो वस्खनि विविधानि च । म-दान-मान-सत्कारैवासयेत् श्रोत्रियान् सदा"-इति ।
मनुरपि,
"म्रियमाणोऽप्याददीत न राजा श्रोत्रियात् करम् । न च क्षुधाऽस्य संमीदेत् श्रोत्रियो विषये वसन् ॥ यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा। तस्यापि तत् क्षुधा राष्ट्रमचिरादेव मीदति ॥ श्रुत-इत्ते विदित्वाऽस्य रत्तिं धयों प्रकल्पयेत् ।
संरक्षेत् सर्वतश्चैनं पिता पुत्रभिवौरसम्" इति। भानुभासनिकेऽपि,
"शाला-प्रपा-तड़ागानि देवताऽऽयतनानि च । ब्राह्मणावसथश्चैव कर्त्तव्यं नृपसत्तमः ॥ ब्राह्मणा नावमन्तव्याः भस्म-छन्नाइवाग्नयः । कुलमुत्पाटयेयुस्ते क्रोधाविष्टा द्विजातयः || दुष्टानां शासनं धर्मः शिष्टानां परिपालनम्।
कर्त्तव्यं भूमिपालेन नित्यं कार्येषु चार्जवम्" इति । शान्तिपर्वण्यपि,
"वालातुरेषु भूतेषु परित्राणं कुरुदह ।
For Private And Personal