________________
Shri Mahavir Jain Aradhana Kendra
२०, व्या०का० 1]
www.kobatirth.org
पराशरमाधवः ।
याज्ञवल्क्योऽपि
" दृढ- प्राकारपरिखं हस्त्यश्व रथ- मङ्कुलम् । उस्विननागरञ्च चत्वरापण शोभितम् ॥
प्रसिद्ध-व्यवहारञ्च प्रशान्तमकुतोभयम् ।
रा प्राज्ञ - सम्पूर्ण तत्पुरं स्वयमाविशेत्” -- इति ।
मनुरपि,
" तस्यादायुध - सम्पन्नं धन-धान्येन वाहनैः । ब्राह्मणेः शिल्पिभिर्यन्त्रैर्य व सेनेादकेन्धनैः ॥ तस्य मध्ये तु पीतं कारयेद्ग्टहमात्मनः । गुप्त सर्व्वर्त्तकं शुद्धं जल-वृक्ष - समन्वितम् ” – इति । दुर्ग - संविधानमुक्का यागादि धर्मानपि सएवाच -
" तदध्यास्योदद्भार्यं सवर्णों जक्षणान्विताम् । कुले महति सम्भूतां हृद्यां रूप समन्विताम् ॥ पुरोहितञ्च कुर्वीत वृणया देव चर्त्विजम् । तेऽस्य ग्टह्यानि कर्माणि कुर्युर्वैतानिकानि च ॥ यजेत राजा क्रतुभिर्विविधैराप्तदचिणैः । यज्ञार्थं चैव विप्रेभ्यो दद्याद्भोगान् धनानि च ॥ सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेदलिम् । स्याच्चाम्नाय परोल के वर्त्तत पिटवन्नषु" - इति ।
Acharya Shri Kailashsagarsuri Gyanmandir
*
रूपगुणान्विताम्, – इति पाठान्तरम् । + धम्मार्थं, - इति पाठान्तरम् ।
For Private And Personal
४०७