SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २०, व्या०का० 1] www.kobatirth.org पराशरमाधवः । याज्ञवल्क्योऽपि " दृढ- प्राकारपरिखं हस्त्यश्व रथ- मङ्कुलम् । उस्विननागरञ्च चत्वरापण शोभितम् ॥ प्रसिद्ध-व्यवहारञ्च प्रशान्तमकुतोभयम् । रा प्राज्ञ - सम्पूर्ण तत्पुरं स्वयमाविशेत्” -- इति । मनुरपि, " तस्यादायुध - सम्पन्नं धन-धान्येन वाहनैः । ब्राह्मणेः शिल्पिभिर्यन्त्रैर्य व सेनेादकेन्धनैः ॥ तस्य मध्ये तु पीतं कारयेद्ग्टहमात्मनः । गुप्त सर्व्वर्त्तकं शुद्धं जल-वृक्ष - समन्वितम् ” – इति । दुर्ग - संविधानमुक्का यागादि धर्मानपि सएवाच - " तदध्यास्योदद्भार्यं सवर्णों जक्षणान्विताम् । कुले महति सम्भूतां हृद्यां रूप समन्विताम् ॥ पुरोहितञ्च कुर्वीत वृणया देव चर्त्विजम् । तेऽस्य ग्टह्यानि कर्माणि कुर्युर्वैतानिकानि च ॥ यजेत राजा क्रतुभिर्विविधैराप्तदचिणैः । यज्ञार्थं चैव विप्रेभ्यो दद्याद्भोगान् धनानि च ॥ सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेदलिम् । स्याच्चाम्नाय परोल के वर्त्तत पिटवन्नषु" - इति । Acharya Shri Kailashsagarsuri Gyanmandir * रूपगुणान्विताम्, – इति पाठान्तरम् । + धम्मार्थं, - इति पाठान्तरम् । For Private And Personal ४०७
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy