________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१७ या का।
पराशरमाधवः ।
४.५
एतच करादानं मालाकार-दृष्टान्तेन प्रतिपादितमितरेषामपि सर्वेषां राज-धर्माणामुपलक्षणम्। ते च धर्माः याज्ञवल्कोन दर्शिताः,
"महात्माः स्थललक्षः कृतज्ञो वृद्ध-सेवकः । विनीतः मत्वसम्पन्नः कुलीनः सत्यवाक् शुचिः ॥ प्रदीर्घसूत्रः स्मृतिमानक्षुधो ऽपरुषस्तथा । धार्मिकोऽव्यसनश्चैव प्राज्ञः सूरोरहस्यवित् ॥ स्व-रन्ध्र-गोप्ताऽऽन्वीक्षिकयां दण्डनीत्यां तथैवच ।
विनीतस्वथ वातायां चय्याश्चैव नराधिपः" इति । यएतेऽन्तरङ्गा राजधाः , एतएव राजगुणाः, इत्यप्युच्यन्ते । श्रतएव, “षट्त्रिंशद्गुणोपेतो राजा",- इत्यस्य सूत्रस्य व्याख्यानावसरे, महात्माहादयः उशनमा पठिताः। वहिरङ्गापि राजधा याचवल्क्येन दर्शिताः,
"सुमन्त्रिण: प्रकुति प्राज्ञान्मौलान् स्थिरान शचीन्।
तै: माटुं चिन्तयेद्राज्यं विप्रेणाथ ततः स्वयम्" इति । मनुरपि,
"मौलाञ्छास्त्र विदः शूगन् लञ्चलक्षान् कुलोहतान् । मचिवान् सप्त चाटौ वा प्रकुर्चीत परीक्षितान् ॥
तः मार्द्ध चिन्तयेनित्यं मामादोन मन्धि-विग्रहान । * स्मृतिमानक्षुद्रो,-इति मु० पुस्तके पाठः। + यरतेऽन्तरङ्गाराजगुणा इत्युच्यन्ते तरते राजधाः , इति मु. पुस्तके पाठः।
सामान्यं सन्धिविग्रहम्, इति पाठान्तरम्।
For Private And Personal