________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
808
पराशरमाधवः।
रिचयाका
रहीयात् । अंगार-कारकम्तु वृक्षमुन्मन्य मात्मना दहति, न तु तथा प्रजाः पीड़येत्। एतच्च शान्तिपर्वणि दर्शितम,
"मधुदोहं दुहेद्राष्ट्र भ्रमरान प्रवासयेत् । नचेक्षवत् पीड़येत* स्तनांश्चैव विकुट्टयेत् ॥ जलौकावत् पिवेद्राष्ट्रं मृदुनैव नराधिपः । व्याघ्रीवदुद्धरेता पुत्र न दंशेन च पीड़येत् ॥ यथा च लेखकः पर्णमाखुः पादत्वचं यथा । अतीक्षणेनाप्युपायेन वर्द्धमानं प्रदापयेत् ॥ ततोभ्यस्ततोभूयः क्रमाद्धिं समाचरेत्" इति ।
मनरपि,
"क्रयविक्रयमध्वानं भकञ्च सपरिव्ययम् । योगं क्षेमञ्च संप्रेक्ष्य वणिजो दापयेत् करान् । यथा फलेन युज्येत राजा का च कर्मणाम् । तथाऽवेक्ष्य नृपोराष्ट्रे कल्पयेत् मतनं करान॥ यथाऽल्याल्पमदन्या वा-कोवत्सषट्पदाः ।
तथाऽल्याल्योग्रहीतव्यो राष्ट्राद्राज्ञाऽऽब्दिकः करः" इति। मार्कण्डेयोऽपि,
"मामानष्टौ यथा सूर्य्यस्तोयं हरति रश्मिभिः । सूक्ष्मेणैवाभ्युपायेन तथा शुल्कादिकं नृपः" इति।
* नेक्षवत् पोड़येल्लोक,-इति शा. पुस्तके पाठः ।
नलूकावत्,-इति मु° पुस्तके पाठः । व्याघ्रीवदाहरेत,-इति मु० पुस्तके पाठः ।
For Private And Personal