________________
Shri Mahavir Jain Aradhana Kendra
१०, चा०का० ।]
www.kobatirth.org
महाभारते -
पराशर माधवः ।
श्रनिष्टञ्चाप्यनिष्टेषु तद्ध न विचालयेत् ॥ तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मनः । ब्रह्म-तेजोमयं दण्डमसृजत् पूर्वमीश्वरः ॥
तं राजा प्रणयेद्दण्डं * चिवर्गेणाभिवर्द्धते " - इति ।
Acharya Shri Kailashsagarsuri Gyanmandir
*
प्रणयन् धम्मं, - इति मु० पुस्तके पाठः ।
+ यत्र – इति मु० पुस्तके पाठः ।
-
50
" परोक्षादेवताः सर्वा राजा प्रत्यक्ष-देवता । प्रसादश्च प्रकोप प्रत्यनो यस्य । दृश्यते ॥
+
राजा माता पिता चैव राजा कुलवतां कुलम् | राजा सत्यञ्च धर्मश्च राजा हितकरो नृणाम्॥ कालो वा कारणं राज्ञो राजा वा काल-कारणम् । इति ते संशयोमाभूद्राजा कालस्य कारणम् ।
राज- मूल महाराज, धर्म्मोलोकस्य रक्ष्यते ॥
प्रजा राज-भयादेव न खादन्ति परस्परम् " - इति ।
ननु, 'दण्डयेद्राजा ' - इति भूपालस्यापि दण्डयितत्वमुक्तम्. तत्कथं क्षत्रियस्यासाधारण - धर्म: ? मैवं, राजशब्दस्य चत्रिय-विषयनावेयधिकरणे निर्णीतत्वात् । तथाहि
द्वितीयाध्याये श्रवेष्ट्यधिकरणे श्रूयते, -- “ श्राग्नेयमष्टाकपालं निर्वपति हिरण्यं दक्षिणा" - इत्यादिना राजकर्तृके राजसूये श्रवेष्टिनामकेटिं प्रकृत्य, “यदि ब्राह्मणोयजेत वार्हस्पत्यं मध्ये विधायाहुतिं हवा तमभिघारयेत्, यदि राजन्यऐन्द्रं, यदि वैश्यो वैश्वदेवम् " - इति ।
For Private And Personal
३८३