SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०, चा०का० ।] www.kobatirth.org महाभारते - पराशर माधवः । श्रनिष्टञ्चाप्यनिष्टेषु तद्ध न विचालयेत् ॥ तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मनः । ब्रह्म-तेजोमयं दण्डमसृजत् पूर्वमीश्वरः ॥ तं राजा प्रणयेद्दण्डं * चिवर्गेणाभिवर्द्धते " - इति । Acharya Shri Kailashsagarsuri Gyanmandir * प्रणयन् धम्मं, - इति मु० पुस्तके पाठः । + यत्र – इति मु० पुस्तके पाठः । - 50 " परोक्षादेवताः सर्वा राजा प्रत्यक्ष-देवता । प्रसादश्च प्रकोप प्रत्यनो यस्य । दृश्यते ॥ + राजा माता पिता चैव राजा कुलवतां कुलम् | राजा सत्यञ्च धर्मश्च राजा हितकरो नृणाम्॥ कालो वा कारणं राज्ञो राजा वा काल-कारणम् । इति ते संशयोमाभूद्राजा कालस्य कारणम् । राज- मूल महाराज, धर्म्मोलोकस्य रक्ष्यते ॥ प्रजा राज-भयादेव न खादन्ति परस्परम् " - इति । ननु, 'दण्डयेद्राजा ' - इति भूपालस्यापि दण्डयितत्वमुक्तम्. तत्कथं क्षत्रियस्यासाधारण - धर्म: ? मैवं, राजशब्दस्य चत्रिय-विषयनावेयधिकरणे निर्णीतत्वात् । तथाहि द्वितीयाध्याये श्रवेष्ट्यधिकरणे श्रूयते, -- “ श्राग्नेयमष्टाकपालं निर्वपति हिरण्यं दक्षिणा" - इत्यादिना राजकर्तृके राजसूये श्रवेष्टिनामकेटिं प्रकृत्य, “यदि ब्राह्मणोयजेत वार्हस्पत्यं मध्ये विधायाहुतिं हवा तमभिघारयेत्, यदि राजन्यऐन्द्रं, यदि वैश्यो वैश्वदेवम् " - इति । For Private And Personal ३८३
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy