________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
धाका
इन्द्रानिलयमार्काणाममेश्च वरुणस्य च । चन्द्र-वित्तेशयोश्चैव मात्रानिहत्य शाश्वतीः ।। यस्मादेषां सुरेन्द्राणां मात्राभ्यानिर्मितानृपः। तस्मादभिभवतोष सर्वभूतानि तेजसा | तपत्यादित्यवच्चैव चचूंषि च मनांसि च । न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् * ॥ सोऽनिर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट । म कुवेरः स वरुणः स महेन्द्रः प्रभावतः ॥ वालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः । महती देवता ह्येषा नररूपेण तिष्ठति ॥ एकमेव दहत्यनिर्मरं दुरुपमर्पिणम् । कुलन्दहति राजाग्निः स-पर-द्रव्य-मञ्चयम्॥ कायं मोऽवेक्ष्य शक्तिञ्च देश-कालौ च तत्त्वतः । कुरुते धर्म-सिद्ध्यर्थं विश्वरूपं पुन: पुनः ।। यस्य प्रसाद पद्माऽऽस्ते विजयश्च पराक्रमे । मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः॥ यस्तु तं दृष्टि सम्मोहात् म विनश्यत्यसंशयम्। तस्य ह्या विनाशाय राजा प्रकुरुते मनः ॥ तस्माद्धर्ममभीष्टेषु सत्यं पश्येनराधिपः ।
* यः कश्चिदभिवीक्षितुम्, इति मु० पुस्तके पाठः। । देशं कालञ्च,-इति मु• पुस्तके पाठः । । तस्माद्धोऽयमिघु,-इति मु० पुस्तके पाठः ।
For Private And Personal