________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,या का०]
पराशरमाधवः।
मनरपि,
"पिताऽऽचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः ।
नादण्ड्योनाम राज्ञोऽस्ति यस्त्वधर्मेण तिष्ठति"-इति । याज्ञवल्क्योऽपि,
"अपि भ्राता सुतोभार्या श्वशारोमातुलेोऽपि वा ।
नादण्डको नाम राज्ञोऽस्ति धर्मादिचलितः स्वकात्" इति । दण्डा-दण्डनं प्रशंसति याज्ञवल्क्यः,
“यो दण्ड्यान् दण्डयेद्राजा सम्यग्बध्यांश्च घातयेत् । दृष्टं स्यात् क्रतुभिस्तेन समाप्न-वर-दक्षिणैः" इति । अदण्डा-दण्डनं निषेधयति मनुः,
"श्रदण्डमान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् ।
अयशोमहदाप्नोति नरकञ्चैव गच्छति" इति । दण्डश्च विविधः, शारीरोऽर्थ-दण्डश्च *। यथाऽऽह नारदः,
"शारीरश्चार्थ-दण्डश्च । दण्डश्च विविधः स्मृतः । शारीरस्ताडनादिस्तु मरणान्तः प्रकीर्तितः ।।
काकिन्यादिस्त्वर्थ-दण्डः । सर्वस्वान्तस्तथैवच"-दति । राजोदण्डयितत्त्वं महता प्रबन्धेन सम्भावयति मनुः,
"अराजके हि लोकेऽस्मिन् मताविद्रुते भयात् । रक्षार्थमस्य मर्वस्य राजानमसृजत्प्रभुः॥
* शारीर आर्थिकश्चेपि,-इति मु• पुस्तके पाठः । + शारीर आर्थिकञ्चेति,-इति मु० पुस्तके पाठः । + कणादिस्वर्थदण्डस्तु,-इति मु० पुस्तके पाठः ।
For Private And Personal