________________
Shri Mahavir Jain Aradhana Kendra
३८०
www.kobatirth.org
[१०, आ०का •
पुष्पमाचं विचिनुयान्मूलच्छेदं न कारयेत् । मालाकार इव रामे न यथाऽङ्गार-कारकः ॥ ६२ ॥ इति ॥
याज्ञवल्क्यः,
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
द्विविधो हि राजधर्म, दुष्ट शिक्षा शिष्ट परिपालनञ्च । तत्राद्येन लोकेन दुष्ठ शिक्षा प्रतिपाद्यते । व्रतशब्देनाच ब्रह्मचारि-कर्तृकं मध्वादि - वर्जनमभिप्रेतम् । तथा च याज्ञवल्क्यः, “ व्रतमपीडयन् " - इत्युक्ता विवचितं तद्व्रतं स्पष्टीचकार -
" मधु-मांसाञ्जनेोच्छिष्ट एक स्त्री प्राणिहिंसनम् । भास्करालोकनाचील - परिवादांश्च वर्जयेत्” इति । यदा, स्व- गृह्य प्रसिद्धानि प्राजापत्यादीनि चत्वार्थच व्रतशब्दाभिधेयानि । तदुभयविध-व्रत-रहिताः स्वाध्यायमप्यनधीयाना ब्रह्मचारिणो यत्र प्रामे भैन्यमाचरन्ति तं ग्रामं दण्डयेत् । यतः, स ग्राम चौर-मदृशेम्यो भक्रमन्नं प्रयच्छति । श्रनेन वचनेन विहितमननुतिष्ठतां प्रतिषिद्धमनुतिष्ठतां सर्वेषां राज्ञा दण्डनीयवमुपलक्ष्यते । अतएव नारदः, -
wwwing
“यो यो वर्णोऽवहीयेत यश्चोद्रेकमनुव्रजेत् ।
तं तं दृष्ट्वा खतामागीत् प्रच्युतं स्थापयेत्पथि ” इति ॥
" अशास्त्रोक्त्रेषु चान्येषु पापयुक्तेषु कर्मसु । प्रसमीच्यात्मना राजा दण्डं दण्डयेषु पातयेत् ॥
कुलानि जाती: श्रेणीश्च गणान् जानपदानपि । स्वधमी चकितान राजा विनीय स्थापयेत्पथि " - इति ।
For Private And Personal