SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३८६ www.kobatirth.org याज्ञवल्क्योऽपि - पराशरमाधवः । Acharya Shri Kailashsagarsuri Gyanmandir सच्छास्त्रादि- विनादेन मन्मार्गदविरोधिना * ॥ दिनं नयेत्ततः सन्ध्यामुपतिष्ठेत् समाहितः " - इति । [१०, च्या०का० । “श्रहः-शेषं समासीत शिष्टैरिटैश्च बन्धुभिः । उपास्य पश्चिमां सन्ध्यां त्वाऽग्रस्तानुपास्य च । भृत्यैः परिवता भुक्का नातितप्तोऽथ संविशेत्” इति ॥ उपास्य चेति चकारेण वैश्वदेवादिकं समुच्चिनोति । सायंसन्ध्याहोमो निरूपितौ । वैश्वदेवादौ कश्चिद्विशेषो विष्णुपुराणे दर्शितः, - "पुनः पाकमुपादाय साथमप्यवनीपते । वैश्वदेव - निमित्तं वै पत्न्या सार्द्धं वलिं हरेत् ॥ तत्रापि वपचादिभ्य तथैवान्नं विवर्जयेत् । श्रतिथिं चागतं तत्र स्वशक्त्या पूजयेदुधः ॥ दिवाऽतिथौ तु विमुखे गते यत्पातकं नृप । तदेवाष्टगुणं पुंसां स्वीटे विमुखे गते ॥ तस्मात् स्व-शक्त्या राजेन्द्र, सूर्योटमतिथिं नरः । पूजयेत्, पूजिते तस्मिन् पूजिताः सर्व्व- देवताः ! कृत-पादादिशौचश्च भुक्का मायं ततो गृही ॥ गच्छेच्चय्यामस्फुटितां । ततोदारुमयीं नृप" - इति । ॥ ॥ इत्यचः शेषादि - कृत्यम् ॥०॥ For Private And Personal * नासच्छास्त्रविने।देन सन्मार्गीर्थविरोधिना, - इति मु० पुस्तके पाठः । + तथैवान्नविसर्जनं, - इति शा० पुस्तके पाठः । + गच्छेच्छय्यामत्रुटितां,— इति मु० पुस्तके पाठः ।
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy