________________
Shri Mahavir Jain Aradhana Kendra
३८६
www.kobatirth.org
याज्ञवल्क्योऽपि -
पराशरमाधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
सच्छास्त्रादि- विनादेन मन्मार्गदविरोधिना * ॥
दिनं नयेत्ततः सन्ध्यामुपतिष्ठेत् समाहितः " - इति ।
[१०, च्या०का० ।
“श्रहः-शेषं समासीत शिष्टैरिटैश्च बन्धुभिः ।
उपास्य पश्चिमां सन्ध्यां त्वाऽग्रस्तानुपास्य च । भृत्यैः परिवता भुक्का नातितप्तोऽथ संविशेत्” इति ॥ उपास्य चेति चकारेण वैश्वदेवादिकं समुच्चिनोति । सायंसन्ध्याहोमो निरूपितौ । वैश्वदेवादौ कश्चिद्विशेषो विष्णुपुराणे दर्शितः, - "पुनः पाकमुपादाय साथमप्यवनीपते ।
वैश्वदेव - निमित्तं वै पत्न्या सार्द्धं वलिं हरेत् ॥ तत्रापि वपचादिभ्य तथैवान्नं विवर्जयेत् । श्रतिथिं चागतं तत्र स्वशक्त्या पूजयेदुधः ॥ दिवाऽतिथौ तु विमुखे गते यत्पातकं नृप । तदेवाष्टगुणं पुंसां स्वीटे विमुखे गते ॥ तस्मात् स्व-शक्त्या राजेन्द्र, सूर्योटमतिथिं नरः । पूजयेत्, पूजिते तस्मिन् पूजिताः सर्व्व- देवताः ! कृत-पादादिशौचश्च भुक्का मायं ततो गृही ॥ गच्छेच्चय्यामस्फुटितां । ततोदारुमयीं नृप" - इति । ॥ ॥ इत्यचः शेषादि - कृत्यम् ॥०॥
For Private And Personal
*
नासच्छास्त्रविने।देन सन्मार्गीर्थविरोधिना, - इति मु० पुस्तके पाठः ।
+ तथैवान्नविसर्जनं, - इति शा० पुस्तके पाठः ।
+ गच्छेच्छय्यामत्रुटितां,— इति मु० पुस्तके पाठः ।