SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०, श्र० का ० ।] www.kobatirth.org गार्ग्योऽपि पराशर माधवः । शयन - प्रकार माह * हारीतः, -" सुप्रचाजित-चरण-तलो रक्षां कृत्वा उदक- पूर्ण - घटादि- मङ्गल्योपेत श्रात्माभिरुचितामनुपहतां - वामां पठन् । शय्यामधिष्ठाय रात्रि जपित्वा विष्णुं नमस्कृत्य 'मापसर्प भद्रन्ते ' इति लोकं जपित्वा दृष्ट-देवता स्मरणं कृत्वा समाधिमास्थायान्यांश्चैव वैदिकान् मन्त्रान् सावित्रीञ्च जपित्वा मङ्गल्यं श्रुतं शङ्खञ्च टण्वन् दक्षिणा शिराः खपेत्" - इति । दक्षिणाभिरा:दूति प्रदर्शनार्थम् । तथाच विष्णुपुराणम्, -- "प्राच्यां दिशि शिरः शस्तं याम्यायामथवा नृप । सदैव स्वपतः पुंसेोविपरीतन्तु रोगदम् " - इति । पुराणेऽपि - Acharya Shri Kailashsagarsuri Gyanmandir दक्षिणाशिराः । " स्वगेहे प्राक्शिराः शेते व प्रत्यक्शिराः प्रवासे च न कदाचिदक्शिराः " - इति । काथाहः शेषादिकृत्यं । तत्र शयनप्रकार माह, "राविकं जपेत् स्मृत्वा सव्वींश्च सुखशायिनः । नमस्कृत्वाऽव्ययं विष्णु समाधिस्थः खपेन्निभि” – इति । सुखशायिनेोऽपि गालवेन दर्शिताः, - "अगस्तिमाधवश्चैव मुचुकुन्दो || महामुनिः । ३८७ कयोः पाठः । + सून्वा प्राणानिति पठन्, - इति शा० पुस्तके पाठः । For Private And Personal - इति स० शा ० पुस्त + विष्णुपुराणेऽपि - इति मु० पुस्तके पाठः । · गोभिलेन, - इति मु० पुस्तके पाठः । || अगस्त्यो माधवश्चैव मुचिकुन्दो - इति मु० पुस्तके पाठः ।
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy