________________
Shri Mahavir Jain Aradhana Kendra
१०, श्र० का ० ।]
www.kobatirth.org
गार्ग्योऽपि
पराशर माधवः ।
शयन - प्रकार माह * हारीतः, -" सुप्रचाजित-चरण-तलो रक्षां कृत्वा उदक- पूर्ण - घटादि- मङ्गल्योपेत श्रात्माभिरुचितामनुपहतां - वामां पठन् । शय्यामधिष्ठाय रात्रि जपित्वा विष्णुं नमस्कृत्य 'मापसर्प भद्रन्ते ' इति लोकं जपित्वा दृष्ट-देवता स्मरणं कृत्वा समाधिमास्थायान्यांश्चैव वैदिकान् मन्त्रान् सावित्रीञ्च जपित्वा मङ्गल्यं श्रुतं शङ्खञ्च टण्वन् दक्षिणा शिराः खपेत्" - इति । दक्षिणाभिरा:दूति प्रदर्शनार्थम् । तथाच विष्णुपुराणम्, --
"प्राच्यां दिशि शिरः शस्तं याम्यायामथवा नृप । सदैव स्वपतः पुंसेोविपरीतन्तु रोगदम् " - इति ।
पुराणेऽपि -
Acharya Shri Kailashsagarsuri Gyanmandir
दक्षिणाशिराः ।
" स्वगेहे प्राक्शिराः शेते व प्रत्यक्शिराः प्रवासे च न कदाचिदक्शिराः " - इति ।
काथाहः शेषादिकृत्यं । तत्र शयनप्रकार माह,
"राविकं जपेत् स्मृत्वा सव्वींश्च सुखशायिनः ।
नमस्कृत्वाऽव्ययं विष्णु समाधिस्थः खपेन्निभि” – इति । सुखशायिनेोऽपि गालवेन दर्शिताः, -
"अगस्तिमाधवश्चैव मुचुकुन्दो || महामुनिः ।
३८७
कयोः पाठः ।
+ सून्वा प्राणानिति पठन्, - इति शा० पुस्तके पाठः ।
For Private And Personal
- इति स० शा ० पुस्त
+ विष्णुपुराणेऽपि - इति मु० पुस्तके पाठः ।
· गोभिलेन, - इति मु० पुस्तके पाठः ।
|| अगस्त्यो माधवश्चैव मुचिकुन्दो - इति मु० पुस्तके पाठः ।