________________
Shri Mahavir Jain Aradhana Kendra
३८१
www.kobatirth.org
पराशर माधवः ।
“चन्द्र-सूर्य्य-ग्रहे नाद्यात् तस्मिन्नहनि पूर्व्वतः । राहोर्विमुक्तिं विज्ञाय स्नात्वा कुर्वीत भोजनम्" इति । एवं तर्हि, परेद्युरुदयात् प्रागपि शास्त्र-विज्ञान-सन्भवाद् ग्रस्तास्तमयेऽपि तथैव भोजनं प्रसज्येत । तन्त्र,
" तयोः परेद्युरुदये स्नात्वाऽभ्यवहरेन्नरः " । अहोरात्रं न भोक्तव्यम्
- इति
वचन-द्वयेन * तदप्रसक्तेः । यत्तु स्कन्दपुराणे,
***""
Acharya Shri Kailashsagarsuri Gyanmandir
" यदा चन्द्र ग्रहस्तात, निशीथात् परतेाभवेत् । भोक्तव्यं तात पूर्व्वीले नापराले कथञ्चन ॥ पूव्वें निशीथात् ग्रहणं यदा चन्द्रस्य वै भवेत् ।
पुत्री तु नापवसेत् । तदाह नारदः
[१०,०का० ।
तदा दिवा न कर्त्तव्यं भोजनं शिखि वाहन " - इति ।
तदिदं याम - चयाभिप्रायकं, "चन्द्र ग्रहे तु यामांस्त्रीन् " - इति विशेषस्य वृद्धगौतमेनाभिधानात् । पाप-क्षय-कामोग्रहण - दिनमुपवमेत् । तदाह दक्षः,
"श्रयने विषुवे चैव चन्द्र-सूर्य ग्रहे तथा । श्रहाराचेोषितः खात्वा सर्व्वपापैः प्रमुच्यते " - दूति ।
"संक्रान्त्यामुपवासञ्च कृष्णैकादशि-वासरे ।
---
For Private And Personal
चन्द्र-सूर्य ग्रहे चैव न कुर्य्यात् पुत्रवान् गृही" - इति । ग्रस्तास्तमये तु पुत्रिणेोऽयुपवासएव, “अहोरात्रं न भोक्तव्यम्”
तन्न, तयेाः परेद्युरुदयेभ्यवहरे दहोरात्रं न भोक्तव्यमिति वचनदयेन, - इति स० शा ० पुस्तकयेाः पाठः ।