SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३८१ www.kobatirth.org पराशर माधवः । “चन्द्र-सूर्य्य-ग्रहे नाद्यात् तस्मिन्नहनि पूर्व्वतः । राहोर्विमुक्तिं विज्ञाय स्नात्वा कुर्वीत भोजनम्" इति । एवं तर्हि, परेद्युरुदयात् प्रागपि शास्त्र-विज्ञान-सन्भवाद् ग्रस्तास्तमयेऽपि तथैव भोजनं प्रसज्येत । तन्त्र, " तयोः परेद्युरुदये स्नात्वाऽभ्यवहरेन्नरः " । अहोरात्रं न भोक्तव्यम् - इति वचन-द्वयेन * तदप्रसक्तेः । यत्तु स्कन्दपुराणे, ***"" Acharya Shri Kailashsagarsuri Gyanmandir " यदा चन्द्र ग्रहस्तात, निशीथात् परतेाभवेत् । भोक्तव्यं तात पूर्व्वीले नापराले कथञ्चन ॥ पूव्वें निशीथात् ग्रहणं यदा चन्द्रस्य वै भवेत् । पुत्री तु नापवसेत् । तदाह नारदः [१०,०का० । तदा दिवा न कर्त्तव्यं भोजनं शिखि वाहन " - इति । तदिदं याम - चयाभिप्रायकं, "चन्द्र ग्रहे तु यामांस्त्रीन् " - इति विशेषस्य वृद्धगौतमेनाभिधानात् । पाप-क्षय-कामोग्रहण - दिनमुपवमेत् । तदाह दक्षः, "श्रयने विषुवे चैव चन्द्र-सूर्य ग्रहे तथा । श्रहाराचेोषितः खात्वा सर्व्वपापैः प्रमुच्यते " - दूति । "संक्रान्त्यामुपवासञ्च कृष्णैकादशि-वासरे । --- For Private And Personal चन्द्र-सूर्य ग्रहे चैव न कुर्य्यात् पुत्रवान् गृही" - इति । ग्रस्तास्तमये तु पुत्रिणेोऽयुपवासएव, “अहोरात्रं न भोक्तव्यम्” तन्न, तयेाः परेद्युरुदयेभ्यवहरे दहोरात्रं न भोक्तव्यमिति वचनदयेन, - इति स० शा ० पुस्तकयेाः पाठः ।
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy