________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०,या०का० ।
पराशरमाधवः ।
चन्द्र-ग्रहे तु यामांस्त्रीन् वाल-उद्धातुरैविना"-इति । वालवृद्धातुर-विषये मत्स्यपुराणे,
"अपराहे न मध्याले मध्याह्ने चेन्न मङ्गवे ।
मङ्गवे ग्रहणं चेत्स्यान पूर्व भोजनञ्चरेत्" इति । समर्थस्य तु भोजने प्रायश्चित्तमुक्तं कात्यायनेन ,
"चन्द्र-सुर्य-ग्रहे भुक्का प्राजापत्येन शुद्ध्यति । तस्मिन्नेव दिने भुत्वा त्रिरात्रेणैव शुद्ध्यति" इति । शशि-ग्रहणे याम-त्रयस्यापवादमाह वृद्धवशिष्ठः,
"ग्रस्तोदये विधोः पूर्वं नाहीजनमाचरेत्” इति। ग्रस्तास्तमये विशेषमाह भृगुः,
"ग्रस्तावेवास्तमानन्तु रवीन्दू प्राभुता यदि ।
तयोः परेधुरुदये स्नात्वाऽभ्यवहरेन्नरः"--इति । वृद्धगाऽपि,
“मन्ध्या-काले यदा राहुसते शशि-भास्को।
तदनैव भुञ्जीत राचावपि कदाचन"-इति । विष्णुधर्माचरेऽपि,
"आहोरात्रं न भोक्रव्यं चन्द्र-सूर्य-ग्रहायदा ।
मुनिं दृष्ट्वा तु भोकव्यं स्नानं कृत्वा ततः परम्" इति । ननु, मेघाद्यन्तद्धाने चानुषं दर्शनं न सम्भवति इति चेत् ।, दर्शनशब्देन शास्त्र-विज्ञानस्य विवक्षितत्वात् । तदाह रद्धगौतमः,
* याज्ञवल्क्येन,-इति मु० पुस्तके पाठः । + छत्र, इति चेन्न, - इति पाठी भवितुं युक्तः ।
For Private And Personal