SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०,या०का० । पराशरमाधवः । चन्द्र-ग्रहे तु यामांस्त्रीन् वाल-उद्धातुरैविना"-इति । वालवृद्धातुर-विषये मत्स्यपुराणे, "अपराहे न मध्याले मध्याह्ने चेन्न मङ्गवे । मङ्गवे ग्रहणं चेत्स्यान पूर्व भोजनञ्चरेत्" इति । समर्थस्य तु भोजने प्रायश्चित्तमुक्तं कात्यायनेन , "चन्द्र-सुर्य-ग्रहे भुक्का प्राजापत्येन शुद्ध्यति । तस्मिन्नेव दिने भुत्वा त्रिरात्रेणैव शुद्ध्यति" इति । शशि-ग्रहणे याम-त्रयस्यापवादमाह वृद्धवशिष्ठः, "ग्रस्तोदये विधोः पूर्वं नाहीजनमाचरेत्” इति। ग्रस्तास्तमये विशेषमाह भृगुः, "ग्रस्तावेवास्तमानन्तु रवीन्दू प्राभुता यदि । तयोः परेधुरुदये स्नात्वाऽभ्यवहरेन्नरः"--इति । वृद्धगाऽपि, “मन्ध्या-काले यदा राहुसते शशि-भास्को। तदनैव भुञ्जीत राचावपि कदाचन"-इति । विष्णुधर्माचरेऽपि, "आहोरात्रं न भोक्रव्यं चन्द्र-सूर्य-ग्रहायदा । मुनिं दृष्ट्वा तु भोकव्यं स्नानं कृत्वा ततः परम्" इति । ननु, मेघाद्यन्तद्धाने चानुषं दर्शनं न सम्भवति इति चेत् ।, दर्शनशब्देन शास्त्र-विज्ञानस्य विवक्षितत्वात् । तदाह रद्धगौतमः, * याज्ञवल्क्येन,-इति मु० पुस्तके पाठः । + छत्र, इति चेन्न, - इति पाठी भवितुं युक्तः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy