________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१अ०,०का ।
पराशरमाधवः ।
___ ३५
सत्येन तेन मे भुकं जीयंत्वनामदन्तथा । इत्युच्चार्य स्व-हस्तेन परिमृज्य तथोदरम् ॥
अनायास-प्रदायोनि कुर्यात् काण्यतन्द्रितः"-दति। मार्कण्डेयोऽपि,
"भूयोऽप्याचम्य कर्त्तव्यं ततस्ताम्बूल-भक्षणम्" इति । तत्र वशिष्ठः,
"सुपूगं च सुपर्णञ्च सुचूर्णेन समन्वितम् । अदत्वा दिज देवेभ्यः ताम्बूलं वर्जयेदुधः। एक-पूगं सुखारोग्यं द्विपूर्ण निष्फलम्भवेत् ॥ अतिश्रेष्ठं त्रि-पूगञ्च ह्यधिकं नैव दुष्यति । पर्म-मूले भवेड्याधिः पर्णग्रे पाप-सम्भवः ॥ चर्म-पल हरेदायुः शिरा बुद्धि-विनाशिनी । तस्मादग्रञ्च मूलञ्च शिराव? विशेषतः ॥
जोर्म-पर्ण]] वर्जयित्वा ताम्बून्वं खादयेदुधः" । यदिदं भोजनं निरूपितं, तहण-काले प्रतिषिद्धम् । तदाह मनुः,--
"चन्द्र-सूर्य-ग्रहे नाद्यादद्यात् स्नात्वा विमुक्तयोः। अमुकयोरस्त-गयोर्दृष्ट्रा स्नात्वा परेऽहनि"- इति।
* मलूक्त,-इति मु० पुस्तके पाठः।। + सुसंयुतम्,-इति मु° पुस्तके पाठः। + हरत्यायुः, इति मु° पुस्तके पाठः ।
शिरश्चैव,--इति स. शा. पस्तकयाः पाठः। || चूर्णपणं,-इति मु० पुस्तके पाठः । पा रथदृष्ट्वा,- इति मु° पुस्तके पाठः ।
For Private And Personal