________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३८०
पराशरमाधवः।
१०,श्रा०का ।
ज्ञातिश्रेष्ठ्य समाप्रति प्रयोग-कुशलोनरः" इति । विष्णुपुराणेऽपि,
"स्वस्थः प्रशान्त-चित्तस्तु कृतासन-परिग्रहः । अभीष्ट-देवतानाञ्च कुर्वीत स्मरणं नरः ॥ अनिराप्यययेद्धानुं पार्थिव पवने रितः । दत्तावकाशो नभसा जरयेदस्तु मे सुखम् । अन्नं वलाय मे भुमेरपामन्यनिलस्य च ॥ भवत्त्वेतत् परिणतं* ममास्वव्याहतं सुखम् । प्राणापानसमानानामुदानव्यानयोस्तथा ॥ अन्नं पुष्टिकरचास्तु ममास्वव्याहृतं सुखम् ।
অগৰিৰমিভৰান भुकं मयाऽनं जरयत्वशेषम् । सुखं ममैतां परिणाम-सम्भव यच्छत्वरोगं मम चास्तु देहे ॥ विष्णुः समस्तेन्द्रिय-देह-देही प्रधानभूतो भगवान् यथैकः । सत्येन तेनान्नमशेषमन्नम्
आरोग्यदं स्यात् परिणाममेतु । विष्णर्यथा तथैवान्नं परिणामश्च वै तथा ।
* परिणतो,-इति शा० पुस्तके पाठः। + सुखच्च मे तत्,-इति स. प. पुस्तकयाः पाठः । । विधारात्मा तथैवान्नं परिणामस्तथैवच,-इति मु० पुस्तके पाठः ।
For Private And Personal