SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३८० पराशरमाधवः। १०,श्रा०का । ज्ञातिश्रेष्ठ्य समाप्रति प्रयोग-कुशलोनरः" इति । विष्णुपुराणेऽपि, "स्वस्थः प्रशान्त-चित्तस्तु कृतासन-परिग्रहः । अभीष्ट-देवतानाञ्च कुर्वीत स्मरणं नरः ॥ अनिराप्यययेद्धानुं पार्थिव पवने रितः । दत्तावकाशो नभसा जरयेदस्तु मे सुखम् । अन्नं वलाय मे भुमेरपामन्यनिलस्य च ॥ भवत्त्वेतत् परिणतं* ममास्वव्याहतं सुखम् । प्राणापानसमानानामुदानव्यानयोस्तथा ॥ अन्नं पुष्टिकरचास्तु ममास्वव्याहृतं सुखम् । অগৰিৰমিভৰান भुकं मयाऽनं जरयत्वशेषम् । सुखं ममैतां परिणाम-सम्भव यच्छत्वरोगं मम चास्तु देहे ॥ विष्णुः समस्तेन्द्रिय-देह-देही प्रधानभूतो भगवान् यथैकः । सत्येन तेनान्नमशेषमन्नम् आरोग्यदं स्यात् परिणाममेतु । विष्णर्यथा तथैवान्नं परिणामश्च वै तथा । * परिणतो,-इति शा० पुस्तके पाठः। + सुखच्च मे तत्,-इति स. प. पुस्तकयाः पाठः । । विधारात्मा तथैवान्नं परिणामस्तथैवच,-इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy