________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०,आका०]
पराशरमाधवः।
३७६
कूर्मपुराणेऽपि,
"अमृतापिधानममीत्यपः पिवेत् * * * । प्राचान्तः पुनराचमेदायं गौरिति मन्त्रतः । द्रुपदां वा विराटत्त्य सर्व-पाप-प्रणाशिनीम् । प्राणानां ग्रन्थिरमीत्यालभेत् हृदयं ततः ।। प्राचम्याङ्गुष्ठमानीय पादाङ्गुष्ठे तु दक्षिणे । निश्रावयेद्धस्त-जल मूई-हस्तः समाहितः ।। हुतानुमन्त्रणं कुर्यात् श्रद्धायामिति मन्त्रतः । अष्टाक्षरेण ह्यात्मानं योजयेद्ब्रह्मणीति हि । सर्वेषामेवमङ्गानामात्म-यागः परः स्मृतः ॥
योऽनेन विधिना कुर्यात् स याति ब्रह्मणः पदम्" इति । अत्रिः
"आचान्तोऽप्यचिस्तावद्यावत् पात्रमनुसृतम् । उद्धृतेऽप्यचिस्तावद्यावन्नो लिप्यते मही। भूमावपि हि लिप्तायां तावत् स्थादशचिः पुमान् ॥
श्रासनादुत्थितस्तस्माद्यावन स्पृशते महीम्" इति। शानातपोऽपि,
"आचम्य पात्रमुत्सृज्य किङ्गिदाईण पाणिना। मुख्यान् प्राणान् ममालभ्य नाभिं पाणि-तलेन च ॥ भुक्ता नैव प्रतिष्ठेत न चाप्याट्टैण पाणिना।
पाणिं मटि समाधाय स्पृष्ट्वा चाग्निं समाहितः ॥ * नोन्मृज्यते,-इति शा० पुस्तके पाठः ।
For Private And Personal