________________
Shri Mahavir Jain Aradhana Kendra
३०८
www.kobatirth.org
व्यासः,
पराशरमाधवः ।
-
Acharya Shri Kailashsagarsuri Gyanmandir
"भुक्वोच्छिष्टं समादाय सर्व्वस्मात् किञ्चिदाचमन् । उच्छिष्टभागधेयेभ्यः सोदकं निर्वपेद्धवि" - इति ।
तत्र, मन्त्रः,
" रौरवेऽपुण्य - निलये पद्मार्बुद-निवासिनाम् । प्राणिनां सर्व्वभूतानामचय्यमुपतिष्ठताम् ” - इति । गद्यव्यामोऽपि - " ततस्तृप्तः सन्नमृतापिधानममीत्यपः पीत्वा तस्माद्देशान्मनागपस्सृत्य विधिवदाचामेत् " - इति । स चाचमनप्रकारा देवलेन दर्शितः, -
[१०, व्या०का० ।
"भुक्वाऽऽचामेद्यथोक्रेन विधानेन समाहितः । शोधयेन्मुख हस्तौ च मृदद्भिर्घर्षणैरपि " - दति । तच्च घर्षणं तर्ज्जन्या न कर्त्तव्यम् । तदाह गौतमः, - " गण्डूषस्याथ समये तर्ज्जन्या वक्रशोधनम् । कुर्वीत यदि मूढात्मा रौरवे नरके पतेत् । " - इति ।
"हस्तं प्रक्षाल्य गण्डूषं यः पिवेदविचक्षणः । देवांश्च पितृचैव ह्यात्मानञ्चैव पातयेत्” इति । " तस्मिन नाचमनं कुर्य्यात् यत्र भाण्डेऽथ भुक्तवान् । यद्युत्तिष्ठत्यनाचान्तोक्तवानासनात्ततः ॥
स्नानं सद्यः प्रकुर्वीत मोऽन्यथाऽप्रयता भवेत्” इति ।
For Private And Personal
* प्राणिनां सर्वभूतानां क्षय्यमुपतिष्ठतु, – इति मु० पुस्तके पाठः । + शैरवं नरकं व्रजेत् इति मु० पुस्तके पाठः ।
+ 'इति' शब्दोऽत्राधिकः प्रतिभाति ।