SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११०,याका०] पराशरमाधवः । ३७७ यमोऽपि, "उदकञ्च तण भस्म द्वारं पन्थास्तथैवच । एभिरन्तरितं कृत्वा पतिदोषो न विद्यते"-इति। तदेवं मूलवचनोक-वेष्टितशिरस्त्वादि-वर्जनोपलक्षिता नियमविशेषा दर्शिताः । दक्षिणामुखत्व-निषेधो नित्य-भोजन-विषयः। काम्ये तदिधानात् । तथाच मनु: "आयुष्यं प्रामुखो भुत यशस्य दक्षिणामुखः । श्रियं प्रत्यङ्मुखो भुते ऋतं भुते उदङ्मुखः” इति । गोभिलोऽपि दक्षिणामुखत्वं निषेधयति, "प्रामुखावस्थिता विप्रो प्रतीच्या वा यथासुखम् । उत्तरं पिट कार्ये तु दक्षिणान्तु विवर्जयेत्" इति । 'वाम-पाद-करः' वामपादे करोयस्थासौ वामपादकरः । यो वामपादकरो भुझे, यश्च स्थितो भुत, तैः सर्वैर्यमुकं तद्रक्षांसि मुञ्जते, न स्वयं प्राणाग्निहोत्रादि-फलं प्राप्नातीत्यर्थः। भुकस्यो राक्षम-गामित्वं कूर्मपुराणेऽपि दर्शितम, “योभुत वेटिनशिरा यश्व भुते विदिङ्मुखः । सोपानत्कश्च यो भुते मर्च विद्यात्तदासुरम्" इति । अभिप्रेतस्य भोजन-विधेरूदीच्याङ्गानि उच्छिष्टोदक-दानादीनि ! कर्त्तव्यानि । तत्र देवलः, * विसर्जयेत्,-इति मु. पुस्तके पाठः। । उक्त, इति मु• पुस्तके पाठः। । उच्छिष्ठोदकदानादीनि,-इति नास्ति स० सो० प्रा० पुस्तकेषु । 18 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy