SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०,०का पराशरमाधवः। ३७५ वाग्यमनं प्रक्रम्य पुराणे, "नास्यता वरुणः शति जुहतोऽगिः श्रियं हरेत् । भुनतो मृत्युरायुष्यं तस्मान्मौनं त्रिषु स्मृतम्" इति । यत्त्वत्रिणकम्, "मौनव्रतं महाक; इंकारेणापि नश्यति । तथा मति महान् दोषः तस्मात्तु नियतश्चरेत्"-दति । तदेतत् काष्ठ-मौनाभिप्रायेण । एतच्च पञ्चाग्रासादाविषयम् । तथा च वृद्धमनुः, "अनिन्दन भक्षयेनित्यं वाग्य तेाऽन्नमकुत्मयन् । पञ्च ग्रासान्महामौनं प्राणाद्याप्यायनं महत्" इति । श्राश्वमेधिकेऽपि, "मौनी वाऽप्यथवाऽमौनी प्रहृष्टः संयतेन्द्रियः । भुञ्जीत विधिवधिो न चाच्छिष्टानि चर्चयेत्' इति । भातातपोऽपि, "हस्त-दत्तानि चान्नानि प्रत्यक्ष-लवणन्तथा । मृत्तिका-भक्षणञ्चैव गोमांसाशनवत् स्मृतम्" इति । पैठीनमिः, "लवणं व्यञ्जनं चैव घतं तेल तथैव च । लेह्यं पेयञ्च विविधं हस्त-दत्तं न भक्षयेत् ।। दया देयं घृतानन्तु समस्त-व्यञ्चनानि च । उदकं यच्च पक्वान्नं योदा दातुमिच्छति । * नोच्छिशानि न चालयेत्,-इति मु° पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy