________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
परापारमाधवः।
११० या का।
पिवेद्यदि हि तन्मोहात् द्विजश्चान्द्रायणं चरेत्" इति ।
अत्रिः ,
“तायं पाणि-नख-स्पृष्टं- ब्राह्मणो न पिवेत् क्वचित् ।
सुरापानेन तत्तुल्यमित्येवं मनुरब्रवीत्" इति । शातातपः,
"उद्धृत्य वाम-हस्तेन यत्तोयं पिवति द्विजः ।
सुरापानेन तत्तुल्यं मनुराह प्रजापतिः" इति । श्राश्वमेधिकेऽपि,
"पानीयानि पिवेद्येन तत्पात्रं द्विजसत्तमः ।
अनुच्छिष्टं भवेत्तावद्यावडू मौ न निक्षिपेत्”-दति । शङ्खः,-"नानियुक्तोऽत्र्यासनस्थः प्रथममनीयानाधिकं दद्यान्न प्रतिग्रहीयात्" इति । शातातपोऽपि,
"अय्यामनेोपविष्टस्तु योभुने प्रथम विजः ।
- बहूनां पश्यतां प्राज्ञः पङ्क्त्या इरति किल्विषम्" इति । गोभिलः,
“एक पतयपविष्टानां विप्राणां मह भोजने । योकोऽपि त्यजेत् पात्रं नाश्नीयुरितरे पुनः ॥ मोहात्तु भने यस्तत्र समान्तपनमाचरेत् । भुञ्जानेषु तु विप्रेषु यस्तु पात्रं परित्यजेत् ।। भोजने विघ्न-की सौ ब्रह्महाऽपि तथोच्यते".-इति ।
* पाणिनखाग्रेण,-इति शा० पुस्तके पाठः । + प्यनु,-इति शा० पुस्तके पाठः ।
For Private And Personal