SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir परापारमाधवः। ११० या का। पिवेद्यदि हि तन्मोहात् द्विजश्चान्द्रायणं चरेत्" इति । अत्रिः , “तायं पाणि-नख-स्पृष्टं- ब्राह्मणो न पिवेत् क्वचित् । सुरापानेन तत्तुल्यमित्येवं मनुरब्रवीत्" इति । शातातपः, "उद्धृत्य वाम-हस्तेन यत्तोयं पिवति द्विजः । सुरापानेन तत्तुल्यं मनुराह प्रजापतिः" इति । श्राश्वमेधिकेऽपि, "पानीयानि पिवेद्येन तत्पात्रं द्विजसत्तमः । अनुच्छिष्टं भवेत्तावद्यावडू मौ न निक्षिपेत्”-दति । शङ्खः,-"नानियुक्तोऽत्र्यासनस्थः प्रथममनीयानाधिकं दद्यान्न प्रतिग्रहीयात्" इति । शातातपोऽपि, "अय्यामनेोपविष्टस्तु योभुने प्रथम विजः । - बहूनां पश्यतां प्राज्ञः पङ्क्त्या इरति किल्विषम्" इति । गोभिलः, “एक पतयपविष्टानां विप्राणां मह भोजने । योकोऽपि त्यजेत् पात्रं नाश्नीयुरितरे पुनः ॥ मोहात्तु भने यस्तत्र समान्तपनमाचरेत् । भुञ्जानेषु तु विप्रेषु यस्तु पात्रं परित्यजेत् ।। भोजने विघ्न-की सौ ब्रह्महाऽपि तथोच्यते".-इति । * पाणिनखाग्रेण,-इति शा० पुस्तके पाठः । + प्यनु,-इति शा० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy