________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
चाका.।
न्यूनाधिकत्व-मन्देहे दत्तमेवोत्तरं पुरा । (१)मर्वथाऽपि त्वया* प्रोका निर्मूला बुद्धि-कल्पिनाम् । कामाकामादि-भेदेन नाङ्गीकुर्मा व्यवस्थितिम् । वचनेष्वेव कामादि-व्यवस्था. लभ्यते यदि । सुखेनाभ्युपगच्छामो वाक्येक-गरणवयम् । (२) कपिलो यदि सर्वज्ञः कणादोनेति का प्रमा" । इति न्यायः प्रसज्येत बुद्धिमात्र-व्यवस्थितौ । मीमांसकवमेतत् स्यादाक्यानुसरणेन यत्(२)व्यवस्थापनमन्यत्तु पाण्डित्य-ख्यापनं परम् । "इयं विद्धिरुदिता(४) प्रमाप्याकामतोद्विजम्" ।
* तथा,-इति मु० पुस्तके पाठः । नानावतानामिच्छाविकल्परवेति सिद्धान्त निष्कर्षः। ननु न्यूनाधिकानां व्रतानां कथमिच्छाविकल्पः "तुल्यबलविरोधे विकल्पः"-इति गौतमविरोधादित्याशङ्याह न्यूनाधिकवेति । दत्तमुत्तरमिति 'तस्मात् शास्त्रेण यस्टोक्ता प्रसंशा तन्महाव्रतम्'--इत्यादि ग्रन्थेनेत्यर्थः ।
उपसंहरति सर्वथापीति । निर्मूलत्वेहेतुः बुद्धिकल्पितामिति । (२) बुद्धिमात्रव्यवस्थायामेकेन क्वचित् विषयव्यवस्था बुड्या कल्पिता तदन्येम
च तदिपरीता, तत्र कस्था व्यवस्थायाः प्रामाण्यं स्यात् , हयाः प्रामाण्ये च संवाव्यवस्था, तस्मात् बुद्धिमात्राझवस्था म युक्ता पुरुषबुडेरप्रतिठानादित्याशयेन अात्मतत्त्वविवेके न्यायाचार्योक्तं न्यायमुदाहरति कपिल इति। "उभौ च यदि सर्वज्ञौ व्याख्याभेदस्तु किं कृतः" - इत्युत्तराई। परन्तु मुदितात्मविवेकग्रन्थे कपिलपदस्थाने जैमिनिपदं,
सर्वज्ञपदस्थाने वेदज्ञपदं, कणादपदस्थाने कपिलपदश्च दृश्यते। (३) व्यवस्थापनमितिच्छेदः। वाक्यानुसारेण यत् व्यवस्थापनं तदेव मीमा
सकत्वमित्यर्थः । (8) प्रमाप्य मारयित्वा ।
For Private And Personal