________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,या - का.]
पराशरमाधवः।
इत्यकाम-कृते पापे नाशो निःशेष उच्यते । न तु काम-कृते शुद्धेरकिञ्चित्करतोच्यते(१) । स्मृत्यन्तरेषु तच्छुद्ध:(२) सामान्येनाभिधानतः । विशेषादर्शनं यावत् तावत् सामान्य-दर्शनम् । (९)मानमेवान्यथा ते स्थात् सर्वज्ञत्वेऽधिकारिता। गुणोपसंहतिव* यथादर्शनमिष्यताम्(४) । अदृष्टानुपसंहारेण किञ्चित्करतैव ते । यथा च दृश्यते वाक्यं शक्ति-श्वास्य यावती । तावत् कार्य नढपेक्षा युका वैगुण्य-शङ्कया । प्रायश्चित्ते तथाऽऽचारे यानि स्मृत्यन्त राय हम्दृष्टवांस्तान्युदाहृत्य संहरिष्ये गुणांस्ततः । पिषयस्य व्यवस्थां च मन्द-व्युत्पत्ति-सिद्धये* गुणोपसंहति चैव, इति स० स० पुस्तकयाः पाठः । + अदृष्टानुपसंहारे न किञ्चित् करतावते,-इति मु० पुस्तके पाठः । । यत् यावत् दृश्यते वाक शक्तिश्चात्रास्य यावती,-इति स. सो.
पुस्तकयाः पाठः । (१) तथा चाकामकृतपापं निःशेषानश्यति, कामकृतन्त निःशेषं न नश्यति
अंशतन्तु नश्यत्येव, इत्येव इयं विशुद्धिरित्यादेतात्पथ्यं न तु काम कृतपापस्य तद्विशुद्ध्या सर्वथैवानाश इति । ब्रह्महा दादशवार्षिकं कुर्यादित्येवं सामान्यरूपेणेत्यर्थः । मानमेव,-इतिच्छेदः । अन्यथा सर्व विशेषदर्शनेन सामान्यस्य प्रामा
ण्य मित्यभ्युपगमे। (8) यथा दृश्यते तथा गुणानुससंकृत्यानुष्ठानं कर्तव्यं । यदृष्टाशक्यगुणाना
मनपसंहारे तु न दोषः । गुणोऽङ्गम् । गुणोपसंहारश्च पूर्वमीमांसायां द्वितीय-चतुर्थ-हितीये, शारीरके हतीय-तीय-हितीये चाधिकरणे विचारितस्तत्रैव सहयः।
For Private And Personal