________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१ अ.,श्रा का।
परापारमाधवः।
११वनान्तरोनिमात्रेण न विरोधः प्रसज्यते । ममुच्चये विकल्पे वा का हानिस्तत्र ते भवेत् । स्नानं दानं जपो होम इति नैमितिका यथा । उपरागे ममुच्चया स्तथा व्रत-ममुच्चयः (२) । (२)एकेन नाशिते पापे द्वितीयं चेत् निरर्थकम् । न, तपोरूपतस्तस्यः स्वर्ग-हेतुत्व-सम्भवात् । (४)चान्द्रायणादावस्येव तपस्वेन तदीरणात् । भिता-ब्रह्मकपालादौ स्यात् कथं नष्टपामनः । (५ एवं तो दृशे स्याने विकल्पोऽस्तु निजेच्छया ।
* व्रतान्तरोक्ति मात्रेयि,-इति स० सो० पुस्तकयोः पाठः । । खानमित्यारभ्य समुच्चय इत्यन्तं स० सो० पस्तकयानास्ति । । न तयोरुभयास्तम्, इति स० से० पुस्तकयाः पाठः ।
स्मृतिम्वेव तदीक्षणात् ,इति स० स० पुस्तकयोः पाठः ।
(१) मुन्यन्तरवाक्ये व्रतान्तराभिधानादेव विरोध इत्याशङ्याह, व्रतेति । (२) समुच्चये दृष्टान्तमाह स्नानेत्यादिना । उपरागेाग्रहणम् । (३) पूर्वपक्षी समुच्चयपक्षमाक्षिपति एकेनेति । व्रतेनेति शेषः । सिद्धान्ती
समाधत्ते नेति । तस्य व्रतम्य ; स्पष्ट मन्यत् । न तयोरुभयास्तस्येति पाठे, उभयातयामध्ये तस्य द्वितीयव्रतम्य खर्गहेतुत्वसम्भवात् न
निरर्थकत्वं तस्येत्यर्थः। (e) पूर्वपक्षीशङ्कते चान्द्रायणादाविति। चान्द्रायणादौ तपम्त्वस्य स्मरणात
चन्द्रलोकावत्यादि फलश्रवणात च तादृशास्थले द्वितीयस्य स्वर्ग हेतुत्व मस्त, भिक्षादी तयम्वानभिधानात् फलविवाश्रवणात् च कथं तस्य खर्ग हेतुचकल्पनमिति पूर्वपक्षार्थः । सिद्धान्ती समाधत्ते एवं तहीति । तथाच यत्र खादिहेतुत्वं शास्त्रा दवगम्यते, तत्र नानामुन्यक्तवतानां समुच्चयः एकेन पापनाशेऽप्यपरेषां वर्गहेतुबसम्भवात् । यत्र तु वर्गसाधनत्वं शास्त्रानावगम्यते तत्र
For Private And Personal