SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २ पराशरमाधवः। १०,या का। प्रवर्त्तमानः पुरुषः श्रेयः प्राप्नोत्यसंभयम् । कलौं पराशरोकानां बतानामेव मुख्यता । तैरल्पैरपि तत्पापं निःशेषं वि-निवर्त्तते । एतदेव विवक्षित्वा प्रतियज्ञे (१)विशेषतः । पराशरेण यत् प्रोक्तं प्रायश्चित्तमितीदृशम् । मुन्यन्तर-प्रणीतानां स्वल्पानां महतामपि । प्रतानामुपयोगः स्यात् कलौ, (२)पूर्वोकनीतितः । मुनिन केन थत् प्रोक्तं तदन्योन निषेधति । प्रत्युतोदाहरेत् तस्मात् पूर्वोकं मवसम्मतम् । (२)हन्तै मति, मीमांसा निष्फला ते प्रसज्यते । शास्त्रान्तर-प्रणीतानां गुणानामप्यसहतेः । श्णु मीमांसकर्मन्य! मुनि-वाक्येषु किं बलात् । उत्पाद्यातिविरोधन्तु पाण्डित्यं व्यज्यतां तव । * तैरन्यैरपि,-इति स० सा• पुस्तकयाः पाठः । + पूर्वोतरीतितः,-इति मु० पुस्तके पाठः । * उतपाद्यापि विरोधन्ते पाण्डित्यं व्यज्यतां त्वया,--इति मु० पुस्तके पाठः। (१) प्रतिजज्ञे प्रतिज्ञातवान् । (२) पूर्वोक्तनीतितः पूर्वोक्तन्यायात् । महाव्रतानुष्ठाने सुखादिश्रेयःप्राप्ति रिति पूर्वोक्तो न्यायः । समुच्चयेनोभयानुष्ठाने अर्थता व्रतस्य महत्वा दिति भावः । अथवा एवञ्चकस्य पापस्येत्यादिपूक्तिन्यायोऽत्र द्रश्व्यः । पूर्वपक्षी शवते इन्तेति । एवं सति पेन केनचित् व्रतेन यस्य कस्यचित् पापस्य क्षयेसति । मीमांसा निष्फलेत्यत्र हेतुरुत्तराद्धं । पर्वोत्तरमीमांसयोर्गुणपसंहारस्य सिद्धान्तितत्वात् अत्रच तदव्यवस्थापनात् मीमांसा व्यर्थेतिभावः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy