________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२०,०का
पराशरमाधवः ।
ब्रुवाणै मन्दमतयो व्युत्पाद्यन्ते हि केवलम्(१) । अन्यथाऽन्त्यस्य पापस्य कृते दादश-वार्षिके । नस्यानिवृत्तिस्त्वत्-प्रोका व्यवस्था तादृशी यतः(१) । अथाऽल्यं महता नश्येनाल्पेनान्यत् , तदा वद । इदमल्पं महोदमिति ते किं नियायकम् । अनायास-महायासौ यद्यत्यत्व-महत्त्वयो:*हेतुर्महाव्रतास्तहि भवेयुः कृषकादयः ! (२) । सिंह-व्याघ्रादि-मूत्रादौ प्रयास-बहुलवतः । पञ्च-गव्यात् प्रशस्तत्वं बताङ्गत्वञ्च ते भवेत् ! । इति कर्त्तव्य-बाहुल्यं महत्वञ्चेत्, तदाऽल्पता । जिलान्यादि-प्रवेशस्य प्रसज्येत व्रतान्तरात्(४) ।
* हेतू महाव्रता,-इति मु० पुस्तके पाठः । + प्रयासे बडलः श्रुतः,-इति मु• पुस्तक पाठः। तह्ममग्रादि, इति मु. पुस्तके पाठः ।
(१) नन यदि स्मत्यन्तरानुसारेण स्मत्यन्तरवचनानां विषयव्यवस्था न प्रा
माणिकी, तहि कथं सर्वैरेव प्राचीननिवडभिस्तथाविधा व्यवस्थाकृतेत्याशक्य तेधामाशयं प्रकाशयति स्मृतीति । तथा चापाततो विरुद्धवचनदर्शनात् मन्दबुद्धया मामुद्ये रन् इति तत्प्रबोधाय तैतादृशी व्यवस्था कता, येन केनचिदनुष्ठितेनैव फलनिष्पत्तिसम्भवेन वस्तुक्षतेर
भावादिति भावः। (२) द्वादश वार्षिके कृते छल्पस्य पापस्य नित्तिर्न स्यात् । महापापनाश
एव तहेतुताया व्यवस्थितत्वादित्यर्थः । (३) तेषामायासाधिक्यादिति भावः। (8) अग्न्यादिप्रवेशस्य व्रतान्तरादल्यता प्रसज्यते व्रतान्तरापेक्षया तत्रेषि
कत्तव्यताया अल्पत्वादिति भावः ।
For Private And Personal