SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३७० www.kobatirth.org पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir प्राद्रवं पुरुषोऽश्रीयान्मध्ये च कठिनाशनः * । अन्ते पुनर्द्रवाशी तु वलारोग्ये न मुञ्चति" - इति ॥ वृद्धमनुः,— भोजने कवल - मयामाहापस्तम्बः, “अष्टौ ग्रामामुनेर्भक्ष्याः षोड़शारण्यवामिनः । द्वात्रिंशत्तु गृहस्यस्य मितं ब्रह्मचारिणः” – इति । श्रश्वमेधिकेऽपि,— [१०, व्या०, का० । "वक्त्र- प्रमाण-पिण्डांस ग्रसेदेकैकशः पुनः । वक्त्राधिकन्तु यत् पिण्डमात्मोच्छिष्टं तदुच्यते ॥ पिण्डावशिष्टमन्नञ्च वक्त्र- निःसृतमेवच । भोज्यं तद्विजानीयात् भुक्त्वा चान्द्रायणं चरेत् । मदा चात्यशनं नाद्यात् नातिहीनं च कर्हिचित् । यथाऽनेन व्यथा न स्यात् तथा भुञ्जीत नित्यशः " - इति । "पीलाsपेनम श्रीयात् पाच दत्तमगर्हितम् । भायी मृतक दासेभ्य उच्छिष्टं शेषयेत् द्विजः " - इति । उच्छिष्ट - शेषणन्तु घृतादि व्यतिरिक्त-विषयम् । तदाह पुलस्त्यः,— " भोजनन्तु न निःशेषं कुर्य्यात् प्राज्ञः कथञ्चन । श्रन्यच दधिकाज्यं फलं क्ष्मीरं च मध्वपः” – इति । एतच्च भोजनं सायं प्रातश्च कर्तव्यम् । तदुकं मनुना - * कठिनाशनम् - इति मु० पुस्तके पाठः । + पीत्वापाशानमश्रीयात्, - इति शा० पुस्तके पाठः । 1 ततः, — इति स० शा ० पुस्तकयोः पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy