________________
Shri Mahavir Jain Aradhana Kendra
३७०
www.kobatirth.org
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
प्राद्रवं पुरुषोऽश्रीयान्मध्ये च कठिनाशनः * । अन्ते पुनर्द्रवाशी तु वलारोग्ये न मुञ्चति" - इति ॥
वृद्धमनुः,—
भोजने कवल - मयामाहापस्तम्बः,
“अष्टौ ग्रामामुनेर्भक्ष्याः षोड़शारण्यवामिनः । द्वात्रिंशत्तु गृहस्यस्य मितं ब्रह्मचारिणः” – इति । श्रश्वमेधिकेऽपि,—
[१०, व्या०, का० ।
"वक्त्र- प्रमाण-पिण्डांस ग्रसेदेकैकशः पुनः । वक्त्राधिकन्तु यत् पिण्डमात्मोच्छिष्टं तदुच्यते ॥ पिण्डावशिष्टमन्नञ्च वक्त्र- निःसृतमेवच ।
भोज्यं तद्विजानीयात् भुक्त्वा चान्द्रायणं चरेत् । मदा चात्यशनं नाद्यात् नातिहीनं च कर्हिचित् । यथाऽनेन व्यथा न स्यात् तथा भुञ्जीत नित्यशः " - इति ।
"पीलाsपेनम श्रीयात् पाच दत्तमगर्हितम् ।
भायी मृतक दासेभ्य उच्छिष्टं शेषयेत् द्विजः " - इति । उच्छिष्ट - शेषणन्तु घृतादि व्यतिरिक्त-विषयम् । तदाह पुलस्त्यः,— " भोजनन्तु न निःशेषं कुर्य्यात् प्राज्ञः कथञ्चन ।
श्रन्यच दधिकाज्यं फलं क्ष्मीरं च मध्वपः” – इति ।
एतच्च भोजनं सायं प्रातश्च कर्तव्यम् । तदुकं मनुना -
* कठिनाशनम् - इति मु० पुस्तके पाठः ।
+ पीत्वापाशानमश्रीयात्, - इति शा० पुस्तके पाठः ।
1 ततः, — इति स० शा ० पुस्तकयोः पाठः ।
For Private And Personal