SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११०,०का० । परविरमाधवः। ३६६ अपाने व्यानउदाने ममाने निविष्ट इत्यादिना, यथालिङ्ग मनुषङ्गः। एवं पञ्चान्नेन, वृष्णीं भूयोवर्त्तयेत् प्रजापतिं मनसा ध्यायेत्. अथाप्युदाहरन्ति, श्रामीनः प्रामुखोऽनीयात् वाग्यतोऽनमकुत्मयन् । अस्कन्दयंस्तनमनाच* भुक्ता.नं समुपस्पृशेत् ।। सर्वभक्ष्यापूप-कन्द-मूल-फल-मांसानां दन्तैनीवर्जयेत् । नातिसुहितः अमृतापिधानमसीत्युपरिटादपः पीत्वाऽऽचान्तो हृदयदेशमभिष्टति; प्राणानां ग्रन्थिरसि रुद्रोमाविशान्तकस्तेनान्नेनाप्यायस्वेति । पुनराचम्य दक्षिणपादाङ्गुष्ठे पाणिं निश्रावयति, "अङ्गुष्ठमात्रः पुरुषो अङ्गुष्ठश्च समाश्रितः । ईश: सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक"- इति । हुतानानुमन्त्रणमूर्द्धहस्तः समाचरेत्, श्रद्धायां प्राणे निविण्यामृत५ हुतं प्राणमन्त्रेनाप्यायस्व, श्रद्धायामपाने, श्रद्धायां व्याने, श्रद्धायामुदाने, श्रद्धायां समाने, निविश्येत्यादिर्यथालिङ्ग मनुषङ्गः । ब्रह्मणि मात्माऽमृतत्वायत्यात्मानं योजयेत् सर्व-क्रतु-याजिनामामयाजी विशिष्यते"-इति । विष्णुपुराणे, "अग्नीयात् तन्मनाभूत्वा पूर्वन्तु मधुरं रसम् । लवणाम्लो तथा मध्ये कटु-तिकादिकांस्ततः ॥ * याकन्धयंस्तन्मनाच, इति सु० पुस्तके पाठः । + श्रदायामपाने निविण्यामत' हुतमपानमन्नेनाप्यायख श्रद्धायां व्याने निविश्यामतगं हुतं व्यानमन्नेनाप्यायख श्रद्धायामदाने निविश्यामतगं तमुदानमन्नेनाप्यायख श्रद्धायां समाने निविश्याम्सतगुं हुतं समानमनेनाप्यायखेति यथालिङ्गमनुषङ्गः, - इति मु० पुस्तके पाठ : 47 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy