________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११०,०का० ।
परविरमाधवः।
३६६
अपाने व्यानउदाने ममाने निविष्ट इत्यादिना, यथालिङ्ग मनुषङ्गः। एवं पञ्चान्नेन, वृष्णीं भूयोवर्त्तयेत् प्रजापतिं मनसा ध्यायेत्. अथाप्युदाहरन्ति,
श्रामीनः प्रामुखोऽनीयात् वाग्यतोऽनमकुत्मयन् ।
अस्कन्दयंस्तनमनाच* भुक्ता.नं समुपस्पृशेत् ।। सर्वभक्ष्यापूप-कन्द-मूल-फल-मांसानां दन्तैनीवर्जयेत् । नातिसुहितः अमृतापिधानमसीत्युपरिटादपः पीत्वाऽऽचान्तो हृदयदेशमभिष्टति; प्राणानां ग्रन्थिरसि रुद्रोमाविशान्तकस्तेनान्नेनाप्यायस्वेति । पुनराचम्य दक्षिणपादाङ्गुष्ठे पाणिं निश्रावयति,
"अङ्गुष्ठमात्रः पुरुषो अङ्गुष्ठश्च समाश्रितः ।
ईश: सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक"- इति । हुतानानुमन्त्रणमूर्द्धहस्तः समाचरेत्, श्रद्धायां प्राणे निविण्यामृत५ हुतं प्राणमन्त्रेनाप्यायस्व, श्रद्धायामपाने, श्रद्धायां व्याने, श्रद्धायामुदाने, श्रद्धायां समाने, निविश्येत्यादिर्यथालिङ्ग मनुषङ्गः । ब्रह्मणि मात्माऽमृतत्वायत्यात्मानं योजयेत् सर्व-क्रतु-याजिनामामयाजी विशिष्यते"-इति । विष्णुपुराणे,
"अग्नीयात् तन्मनाभूत्वा पूर्वन्तु मधुरं रसम् । लवणाम्लो तथा मध्ये कटु-तिकादिकांस्ततः ॥
* याकन्धयंस्तन्मनाच, इति सु० पुस्तके पाठः । + श्रदायामपाने निविण्यामत' हुतमपानमन्नेनाप्यायख श्रद्धायां व्याने निविश्यामतगं हुतं व्यानमन्नेनाप्यायख श्रद्धायामदाने निविश्यामतगं
तमुदानमन्नेनाप्यायख श्रद्धायां समाने निविश्याम्सतगुं हुतं समानमनेनाप्यायखेति यथालिङ्गमनुषङ्गः, - इति मु० पुस्तके पाठ :
47
For Private And Personal