________________
Shri Mahavir Jain Aradhana Kendra
३६०
www.kobatirth.org
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
" तर्जनी - मध्यमा - ऽङ्गुष्ठ - लग्ना प्राणाहुतिर्भवेत् । मध्यमा ऽनामिका - ऽङ्गुतैरपाने जुहुयात्ततः ॥ कनिष्ठा - ऽनामिका - ऽङ्गुष्ठै यीने तु जुहुयाद्धविः" | तर्जनीन्तु वहिः कृत्वा उदाने जुड़यात्ततः ॥ समाने सर्व्वहस्तेन समुदायाजतिर्भवेत्” - इति । परिषेचनानन्तरभावि- विशेषोभविष्यपुराणे दर्शितः, -
“भोजनात् किञ्चिदन्नां धर्मराजाय वै वलिम् । दत्वाऽथ चित्रगुप्ताय प्रेतेभ्यश्वेदमुच्चरेत् ॥ यत्र वचन संस्थानां चुत्तृष्णोपहतात्मनाम् । प्रेतानां तृप्तयेऽक्षय्यमिदमस्तु यथासुखम् ” -- इति । कूर्म्मपुराणेऽपि
[१०, व्या०का० )
“महाव्याहृतिस्त्वनं परिधायोदकेन तु । श्रमृतोपस्तरणमत्यापोशानक्रियां चरेत्” इति ।
*
जुहुयात्ततः, -इति मु० पुस्तके पाठः ।
+ मध्यमानामिका शून्यैः, -- इति मु० पुस्तके पाठः ।
For Private And Personal
बौधायनस्तु, सर्वमेतत् संग्टह्याह, - " सर्वाविश्यका वसानेषु प्रज्ञालित-पाणि-पादोऽप श्राचम्य राचौ संवृते देशे प्राङ्मुख उपरिश्य उद्धृतमाह्रियमाणं भूर्भुवः स्वरोमित्युपस्थाय वाचं यच्छेदन्यत् समानं महाव्याहृतिभिः प्रदक्षिणमन्नमुदकं परिषिच्य सव्येन पाणिनाऽविमुञ्चन्नमृतोपस्तरणमसीत्यपः पीत्वा पञ्चानेन प्राणाहुतर्जुहाति श्रद्धायां प्राणे निविष्टोऽमृतं जुहोमि शिवामा विशाप्रदादाय प्राणाय स्वाहा,
-