SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३६० www.kobatirth.org पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir " तर्जनी - मध्यमा - ऽङ्गुष्ठ - लग्ना प्राणाहुतिर्भवेत् । मध्यमा ऽनामिका - ऽङ्गुतैरपाने जुहुयात्ततः ॥ कनिष्ठा - ऽनामिका - ऽङ्गुष्ठै यीने तु जुहुयाद्धविः" | तर्जनीन्तु वहिः कृत्वा उदाने जुड़यात्ततः ॥ समाने सर्व्वहस्तेन समुदायाजतिर्भवेत्” - इति । परिषेचनानन्तरभावि- विशेषोभविष्यपुराणे दर्शितः, - “भोजनात् किञ्चिदन्नां धर्मराजाय वै वलिम् । दत्वाऽथ चित्रगुप्ताय प्रेतेभ्यश्वेदमुच्चरेत् ॥ यत्र वचन संस्थानां चुत्तृष्णोपहतात्मनाम् । प्रेतानां तृप्तयेऽक्षय्यमिदमस्तु यथासुखम् ” -- इति । कूर्म्मपुराणेऽपि [१०, व्या०का० ) “महाव्याहृतिस्त्वनं परिधायोदकेन तु । श्रमृतोपस्तरणमत्यापोशानक्रियां चरेत्” इति । * जुहुयात्ततः, -इति मु० पुस्तके पाठः । + मध्यमानामिका शून्यैः, -- इति मु० पुस्तके पाठः । For Private And Personal बौधायनस्तु, सर्वमेतत् संग्टह्याह, - " सर्वाविश्यका वसानेषु प्रज्ञालित-पाणि-पादोऽप श्राचम्य राचौ संवृते देशे प्राङ्मुख उपरिश्य उद्धृतमाह्रियमाणं भूर्भुवः स्वरोमित्युपस्थाय वाचं यच्छेदन्यत् समानं महाव्याहृतिभिः प्रदक्षिणमन्नमुदकं परिषिच्य सव्येन पाणिनाऽविमुञ्चन्नमृतोपस्तरणमसीत्यपः पीत्वा पञ्चानेन प्राणाहुतर्जुहाति श्रद्धायां प्राणे निविष्टोऽमृतं जुहोमि शिवामा विशाप्रदादाय प्राणाय स्वाहा, -
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy