SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६०, ख०का० ।] www.kobatirth.org # पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir अस्माकं नित्यमस्वेतदिति भक्त्याऽथ वन्दयेत्" ॥ वन्दनानन्तर - कृत्यमाह गोभिलः, -" श्रथातः प्राणाहुति - कल्पोव्याहृतिभिर्गायत्र्याऽभिमन्य ऋतं त्वा सत्येन परिषिञ्चामीति सायं, सत्यं वर्त्तेन परिषिञ्चामीति प्रातः, अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः । त्वं यज्ञस्त्वं वषट्कार आपोज्योतीरोऽमृतम् ॥ त्वं ब्रह्मा त्वं प्रजापतिः ब्रह्मभूर्भुवः स्वरोमम्मृतोपस्तरणमसीत्यपः पीत्वा दशहोतारं मनमानुद्धृत्यैतद्वदन् पञ्च ग्रामान् ग्टहीयात् प्राणाय स्वाहेति गार्हपत्यमेव तेन जुहोति । अपानाय स्वाहेत्यन्वाहार्य्यपचनमेव तेन जुहोति । व्यानाय स्वाहेत्याहवनीयमेव तेन जुहोति । उदानाय स्वाहेति सत्यमेव तेन जुहोति । समानाय स्वाहेत्यावसथ्यमेव तेन जुहोति । एते पञ्च मन्त्राः प्रणवाद्याः कर्त्तव्याः । तथाच शौनकः, - ६६० "स्वाहाऽन्ताः प्रणवाद्याश्च नाम्ना मन्त्रास्तु वायवः । जिज्ञयैव ग्रसेदन्नं दशनैस्तु न संस्पृशेत्” - इति । जिल्हा - ग्रसने विशेष श्राश्वमेधिके दर्शितः, - " यथा रसं न जानाति जिहा प्राणाहुतौ नृप I तथा समाहितः कुर्य्यात् प्राणाहुतिमतन्द्रितः" इति । प्राणाहुतिष्वङ्गुलि- नियममाह शौनकः, - * यत्र, दर्श होतारं, – इति पाठः समीचीनः प्रतिभाति । + मनसानुद्धृत्य त्वरन्, - इति शा० पुस्तके पाठः । + तेनान्नेन, - इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy