________________
Shri Mahavir Jain Aradhana Kendra
१६०, ख०का० ।]
www.kobatirth.org
#
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
अस्माकं नित्यमस्वेतदिति भक्त्याऽथ वन्दयेत्" ॥
वन्दनानन्तर - कृत्यमाह गोभिलः, -" श्रथातः प्राणाहुति - कल्पोव्याहृतिभिर्गायत्र्याऽभिमन्य ऋतं त्वा सत्येन परिषिञ्चामीति सायं, सत्यं वर्त्तेन परिषिञ्चामीति प्रातः,
अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ।
त्वं यज्ञस्त्वं वषट्कार आपोज्योतीरोऽमृतम् ॥
त्वं ब्रह्मा त्वं प्रजापतिः ब्रह्मभूर्भुवः स्वरोमम्मृतोपस्तरणमसीत्यपः पीत्वा दशहोतारं मनमानुद्धृत्यैतद्वदन् पञ्च ग्रामान् ग्टहीयात् प्राणाय स्वाहेति गार्हपत्यमेव तेन जुहोति । अपानाय स्वाहेत्यन्वाहार्य्यपचनमेव तेन जुहोति । व्यानाय स्वाहेत्याहवनीयमेव तेन जुहोति । उदानाय स्वाहेति सत्यमेव तेन जुहोति । समानाय स्वाहेत्यावसथ्यमेव तेन जुहोति । एते पञ्च मन्त्राः प्रणवाद्याः कर्त्तव्याः । तथाच शौनकः, -
६६०
"स्वाहाऽन्ताः प्रणवाद्याश्च नाम्ना मन्त्रास्तु वायवः । जिज्ञयैव ग्रसेदन्नं दशनैस्तु न संस्पृशेत्” - इति । जिल्हा - ग्रसने विशेष श्राश्वमेधिके दर्शितः, -
" यथा रसं न जानाति जिहा प्राणाहुतौ नृप I तथा समाहितः कुर्य्यात् प्राणाहुतिमतन्द्रितः" इति । प्राणाहुतिष्वङ्गुलि- नियममाह शौनकः, -
* यत्र, दर्श होतारं, – इति पाठः समीचीनः प्रतिभाति ।
+
मनसानुद्धृत्य त्वरन्, - इति शा० पुस्तके पाठः । + तेनान्नेन, - इति मु० पुस्तके पाठः ।
For Private And Personal