________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[११०,आ का।
"पलाश-यम-पत्रेषु* ग्टही भुक्कैन्दवं चरेत्।
ब्रह्मचारि-यतीनाञ्च चान्द्रायण-फलं भवेत्” इति व्यास-स्मरणात् । कांस्य-पात्रन्तु ग्रहम्कविषयो, यत्यादीनान्तु निषेधात् । तदाह प्रचेताः,
"ताम्बूलाभ्यञ्जनं चैव कांस्यपात्रे च भोजनम् ।
यतिश्च ब्रह्मचारी च विधवा च विवर्जयेत्” इति। तच पात्र भूमौ स्थापनीयम् । यदुक्तं कूर्मपुराणे,
“पञ्चाद्री भोजनं कुर्याद्भमौ पात्र निधाय तु ।
उपवासेन तत्तुल्यं मनुराह प्रजापतिः” इति । तच स्थापनं प्राणाहुति-पर्यन्तं, पश्चानु यन्त्रिकामारोप्य भोकव्यम् । तदाह व्यासः,
"न्यस्य पात्रं तु भुञ्जीत? पञ्च ग्रासान् महामुने । शेषमुद्धृत्य भोक्तव्यं श्रूयतामच कारणम् ॥ विपुषां पाद-संस्पर्श: पाद-चैल-रजस्तथा ।
सुखेन भुत विप्रो हि पिचर्यन्तु न लुप्यते" ॥ पैटक-भोजने भूमि-पात्र-प्रतिष्ठापनं न लोपनीयमित्यर्थः । उकपात्र-निहितमन्नं नमस्कुर्यात्। तदुनं ब्रह्मपुराणे,
"अन्नं दृष्ट्वा प्रणम्यादौ प्राञ्जलिः कथयेत्ततः ।
* पलाशपद्मपत्रेषु,-इति मु० पुस्तके पाठः। + एहस्थविधयं.-इति मु. पुस्तके पाठः । + छत्र, यत्यादीनां तनिषेधात्,-इति पाठः समीचीनः प्रतिभाति । 5 न्यस्तपात्रं न भुञ्जीत,-इति शा० पुस्तके पाठः।
For Private And Personal