________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०, था.का.
पराशरमाधवः।
मण्डलान्युपजीवन्ति तस्मात् कुर्योत मण्डलम्" इति । कूर्मपुराणेऽपि,
"उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वै करौ ।
श्राचम्याननोऽक्रोधः पञ्चाी भोजनक्षरेत्” इति । व्यामोऽपि,
“पञ्चाभोजनं कुर्यात् प्रामुखोमौनमाम्थितः ।
हस्तौ पादौ तथैवास्यमेषु पञ्चाता मता" इति । प्राश्वमेधिकेऽपि,
"पार्द्रपादस्तु भुचीयात् प्राङ्मुखश्वासने एचौ ।
पादाभ्यां धरण स्पृष्ट्वा पादेनैकेन वा पुनः" इति । तच भोजनं उद्धपात्रे कर्त्तव्यम् । तदुक्तं कूर्मपुराणे,
"प्रशस्त-शुद्ध-पात्रेषु भुञ्जीताकुत्सिते विजः"-इति । प्रशस्तानि च पात्राणि पैठीनमिना दर्शितानि,
"सौवर्षे राजते ताने यमपत्रपलाशयोः । भोजनेभोजने चैव त्रिरात्र-फलमश्नुते ॥ एकएव तु योभुत विमले कांस्य-भाजने ।
चत्वारि तस्य वर्धन्ते श्रायुः प्रज्ञा यशोवलम्” इति । तत्र, यमपत्र-पलाशपत्र-भोजनं? रहि-व्यतिरिक्त-विषयम्,
• भुनीताक्रोधनोदिजः, इति मु० पुस्तके पाठः ।
सौवर्णे राजते पात्रे तामे पद्मपलाशयाः, इति मु. पुस्तके पाठः। भोजनामोजने चैव,-इति स० शा• पुस्तकयोः पाठः । है पद्मपत्रपलाशपत्रभोजनं,-इति मु° पुस्तके पाठः ।
For Private And Personal