SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०, था.का. पराशरमाधवः। मण्डलान्युपजीवन्ति तस्मात् कुर्योत मण्डलम्" इति । कूर्मपुराणेऽपि, "उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वै करौ । श्राचम्याननोऽक्रोधः पञ्चाी भोजनक्षरेत्” इति । व्यामोऽपि, “पञ्चाभोजनं कुर्यात् प्रामुखोमौनमाम्थितः । हस्तौ पादौ तथैवास्यमेषु पञ्चाता मता" इति । प्राश्वमेधिकेऽपि, "पार्द्रपादस्तु भुचीयात् प्राङ्मुखश्वासने एचौ । पादाभ्यां धरण स्पृष्ट्वा पादेनैकेन वा पुनः" इति । तच भोजनं उद्धपात्रे कर्त्तव्यम् । तदुक्तं कूर्मपुराणे, "प्रशस्त-शुद्ध-पात्रेषु भुञ्जीताकुत्सिते विजः"-इति । प्रशस्तानि च पात्राणि पैठीनमिना दर्शितानि, "सौवर्षे राजते ताने यमपत्रपलाशयोः । भोजनेभोजने चैव त्रिरात्र-फलमश्नुते ॥ एकएव तु योभुत विमले कांस्य-भाजने । चत्वारि तस्य वर्धन्ते श्रायुः प्रज्ञा यशोवलम्” इति । तत्र, यमपत्र-पलाशपत्र-भोजनं? रहि-व्यतिरिक्त-विषयम्, • भुनीताक्रोधनोदिजः, इति मु० पुस्तके पाठः । सौवर्णे राजते पात्रे तामे पद्मपलाशयाः, इति मु. पुस्तके पाठः। भोजनामोजने चैव,-इति स० शा• पुस्तकयोः पाठः । है पद्मपत्रपलाशपत्रभोजनं,-इति मु° पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy