________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३५६
पराशरमाधवः।
[११०,या का।
तथा सुपात्रेऽतियौ दत्तमन्नादिकमक्षयफलमित्यर्थः । तदाह मनुः,
"नैव स्वयं तदनीयादतिथिं यन्न भोजयेत् ।
धन्यं यशस्यमायुष्यं वयं चातिथि-पूजनम्"-दति ।। प्राश्वमेधिकेऽपि,
“पादाभ्यङ्गाम्बुदानस्तु योऽतिथिं पूजयेन्नरः ।
पूजितस्तेन राजेन्द्र, भवामीह न संशयः” इति । शातातपोऽपि,
"स्वाध्यायेनामिहोत्रेण यज्ञेन तपमा तथा ।
नावाप्नोति ग्टही लोकान् यथा त्वतिथि-पूजनात्"-इति॥ अातिथ्यकर्तुनियममाह,न पृच्छेहोत्र-चरणे न स्वाध्यायं श्रुतं तथा । हृदये कल्पयेदेबं । सर्ब-देवमया हि सः॥४८॥ इति।
श्राद्धे ह्यादावेव ब्राह्मण: परिक्षणीयः, इति मनुना दर्शितम्,___ "दूरादेव परीक्षेत ब्राह्मणं वेद-पारगम् ।
तीर्थं तद्धव्य-कव्यानां प्रदाने मेोऽतिथिः स्मृतः” इति । यमेनापि,
"पूर्वमेव परीक्षेत ब्राह्मणान् वेद पार-गान् । शरीर-प्रभाविशद्धान् चरित-व्रतान्” इति ।
* दत्तमन्नादिकं महाफलप्रदमित्यर्थः,-इति मु. पुस्तके पाठः ।
हृदयं कल्पयेत्तस्मिन् ,--इति मु० मू० पुस्तके पाठः । सर्वदेवसमा,-इति शा. पुस्तके पाठः ।
For Private And Personal