SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३५६ पराशरमाधवः। [११०,या का। तथा सुपात्रेऽतियौ दत्तमन्नादिकमक्षयफलमित्यर्थः । तदाह मनुः, "नैव स्वयं तदनीयादतिथिं यन्न भोजयेत् । धन्यं यशस्यमायुष्यं वयं चातिथि-पूजनम्"-दति ।। प्राश्वमेधिकेऽपि, “पादाभ्यङ्गाम्बुदानस्तु योऽतिथिं पूजयेन्नरः । पूजितस्तेन राजेन्द्र, भवामीह न संशयः” इति । शातातपोऽपि, "स्वाध्यायेनामिहोत्रेण यज्ञेन तपमा तथा । नावाप्नोति ग्टही लोकान् यथा त्वतिथि-पूजनात्"-इति॥ अातिथ्यकर्तुनियममाह,न पृच्छेहोत्र-चरणे न स्वाध्यायं श्रुतं तथा । हृदये कल्पयेदेबं । सर्ब-देवमया हि सः॥४८॥ इति। श्राद्धे ह्यादावेव ब्राह्मण: परिक्षणीयः, इति मनुना दर्शितम्,___ "दूरादेव परीक्षेत ब्राह्मणं वेद-पारगम् । तीर्थं तद्धव्य-कव्यानां प्रदाने मेोऽतिथिः स्मृतः” इति । यमेनापि, "पूर्वमेव परीक्षेत ब्राह्मणान् वेद पार-गान् । शरीर-प्रभाविशद्धान् चरित-व्रतान्” इति । * दत्तमन्नादिकं महाफलप्रदमित्यर्थः,-इति मु. पुस्तके पाठः । हृदयं कल्पयेत्तस्मिन् ,--इति मु० मू० पुस्तके पाठः । सर्वदेवसमा,-इति शा. पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy