SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०,या का।] पराशरमाधवः। ३५५ "शिलाञ्छौ चरतोनित्यं पञ्चानीनपि जुहतः । मच सुकृतमादने ब्राह्मणोऽनर्चितोवसन्'-दति । श्राश्वमेधिकेऽपि, "माङ्गोपाङ्गांस्तथा वेदान् पठतीह दिने दिने । न चातिथिं पूजयति स्था स पठति दिजः ॥ पाक्यज्ञैर्महायज्ञैः मामसंस्थाभिरेवच । ये यजन्ति न चान्ति रहेम्वतिथिमागतम् ॥ तेषां यशोऽभिकामानां दत्तमिष्टञ्च यद्भवेत् । वृथा भवति तत्मर्चमाशया इतया इतम्" इति । अत्र, सुक्कतहान्यभिधानं दुष्कृतप्राप्तेरप्युपलक्षणम्। तथा च विष्णुः, "अतिथिर्यस्य भनाशो ग्टहस्थस्य तु गच्छति ।। तस्मात् सुकृतमादाय दुष्कृतन्तु प्रयच्छति" इति । श्राश्वमेधिकेऽपि, "वैश्वदेवान्तिके प्राप्तमतिथिं योन पूजयेत् । स चाण्डालत्वमाप्नोति सद्यएव न संशयः ॥ निवासयति यो विषं देशकालागतं ग्रहात् । पतितस्तत्क्षणादेव जायते नात्र संशयः" इति ।। अतिथि-मत्कारं प्रशंमति, सुक्षेत्र वापयेहीजं सुपाचे निक्षिपेड्चनम् । सुधेचे च सुपात्रे च झुप्तं तत् न बिनश्यति ॥४॥ यथा सुक्षेत्रोप्नवीजं न विनश्यति* किन्तु महते फलाय कल्पते, * न जीयंति, इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy