________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०,या का।]
पराशरमाधवः।
३५५
"शिलाञ्छौ चरतोनित्यं पञ्चानीनपि जुहतः ।
मच सुकृतमादने ब्राह्मणोऽनर्चितोवसन्'-दति । श्राश्वमेधिकेऽपि,
"माङ्गोपाङ्गांस्तथा वेदान् पठतीह दिने दिने । न चातिथिं पूजयति स्था स पठति दिजः ॥ पाक्यज्ञैर्महायज्ञैः मामसंस्थाभिरेवच । ये यजन्ति न चान्ति रहेम्वतिथिमागतम् ॥ तेषां यशोऽभिकामानां दत्तमिष्टञ्च यद्भवेत् ।
वृथा भवति तत्मर्चमाशया इतया इतम्" इति । अत्र, सुक्कतहान्यभिधानं दुष्कृतप्राप्तेरप्युपलक्षणम्। तथा च विष्णुः,
"अतिथिर्यस्य भनाशो ग्टहस्थस्य तु गच्छति ।।
तस्मात् सुकृतमादाय दुष्कृतन्तु प्रयच्छति" इति । श्राश्वमेधिकेऽपि,
"वैश्वदेवान्तिके प्राप्तमतिथिं योन पूजयेत् । स चाण्डालत्वमाप्नोति सद्यएव न संशयः ॥ निवासयति यो विषं देशकालागतं ग्रहात् ।
पतितस्तत्क्षणादेव जायते नात्र संशयः" इति ।। अतिथि-मत्कारं प्रशंमति,
सुक्षेत्र वापयेहीजं सुपाचे निक्षिपेड्चनम् ।
सुधेचे च सुपात्रे च झुप्तं तत् न बिनश्यति ॥४॥ यथा सुक्षेत्रोप्नवीजं न विनश्यति* किन्तु महते फलाय कल्पते, * न जीयंति, इति मु० पुस्तके पाठः ।
For Private And Personal