________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
..सा.का.।
"ब्राह्मणस्य त्वनतिथि हे राजन्य उच्यते । वैश्य-शूद्रौ सवा* चैव ज्ञातयो गुरुरेव च ॥ यदि त्वतिथि-धर्मेण क्षत्रियो ग्रहमाव्रजेत् । भुक्रवत्सु च विप्रेषु कामं तमपि भोजयेत् ॥ वैश्य-शूद्रावपि प्राप्ता कुटुम्बेऽतिथि-धर्मिणौ। भोजयेत् सह भत्यस्तावानृशंस्यं प्रकल्पयेत् ॥ इतरानपि सख्यादीन सम्प्रीत्या ग्टहमागतान् ।
मत्कृत्यानं यथाशक्रि भोजयेत् मह भार्ययाय-इति ॥ श्रासनादि-दाने विशेषमाह मएव,
"श्रामनावमथे शय्यामनुव्रज्यामुपामनम् ।
उत्तमेषूतमं कुर्याद्धीने हीनं ममे ममम"-इति ।। अतिथि-सत्काराकरणे प्रत्यवायमाद,
अतिथिर्यस्य भग्नाशो गृहात् प्रति निवर्तते। पितरस्तस्य नाश्नन्ति दश वर्षाणि पञ्च च ॥४५॥ काष्ठ-भार-सहस्रन पृत-कुम्भ-शतेन च। अतिथिर्यस्य भनाशस्तस्य होमा निरर्थकः ॥४६॥ अहमम्य ग्रहे भोक्ष्ये,-दत्याशया ममागतोऽतिथिर्यदि भाजनमप्राप्य तद्ग्टहान्निवर्त्तत, तदा टहिणा क्रियमाणं पैटकं निष्फलं स्यात् । तथा, वैदिकोऽपि विहितद्रव्याद्यङ्ग-मम्पन्नोऽपि निष्फलोभवेत्। तथा च मनुः,
* तथा,-ति शा० पुस्तके पाठः ।
For Private And Personal