________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११०,थाका•
पराशरमाधवः।
इ५
ब्राह्मणं प्रारतिथि म पूज्यः* शकितावुधैः” इति । मनुरपि,
"नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा ।
उपस्थितं ग्टहे विद्याद्भाऱ्या यत्रामयोऽपिवा"-इति । एकग्रामवासी अतिथि-धर्मेणगतोऽप्यतिथिर्न भवति । तथा, माङ्गतिकः सङ्गतेन चरः; सङ्गतपूर्चादृष्टपूर्वः, इति यावत् । नापि, यत्र क्कचन देश अतिथि-धर्मेणागतोऽतिथिः। किन्त, यस्मिन् स्वकीये परकीये वा देशे भार्याऽमयो भवन्ति, तत्रैवोपस्थितोऽतिथिर्भवति ॥ अतिथेः स्वरूपं निरूप्य तस्मिन्नागते मति यत्कर्त्तव्यं तदाह,
अतिथिं तत्र सम्प्रामं पूजयेत् स्वागतादिना । अासन-प्रदानेन पाद-प्रक्षालनेन च ॥४३॥ श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च । गच्छंतश्चानुयानेन। प्रीतिमुत्पादयेत् गृही॥४४॥ निगद-व्याख्यातमेतच्छ्रोकदयम् । तदेतत् ब्राह्मण-विषयम् , “यहाह्मणेभ्योऽन्नं ददाति"-दति, "अइरहः ब्राह्मणेभ्योऽन्नं ददाति" -इति श्रुति-स्मृतिभ्यामुदाहतत्वात् ।। क्षत्रियादयस्तु न ब्राह्मण-रहे अतिथि-मत्कारमहंति, किन्तु भोजनमात्रम्। तथा च मनः,
* संपूज्यः, इति शा० पुस्तके पाठः । + गच्छतश्चानयानेन,-इति शा० स० पुस्तकयोः पाठः। + श्रुतिस्मृत्योरुदाहतत्वात् , इति शा० पुस्तके पाठः ।
45
For Private And Personal