SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३५२ पराशरमाधवः । [१व्याच्या का नैकग्रामीणमतिथिं न गृहीत कदाचन । अनित्यमागता यस्मात्तस्मादतिथिरुच्यते ॥४२॥ न विद्यते तिथिर्यस्थासावतिथिः। तथा च यमः, "तिथिपर्वात्मवाः सर्वं त्यका येन महात्मना । मोऽतिथिः सर्वभूतानां शेषानभ्यागतान् विदुः" इति । मन्वादि-युगादि-प्रभृतिषु तिथि-विशेषेषु द्रव्य-लाभमुद्दिश्य येऽभ्यागच्छन्ति, तेऽभ्यागताः। तादृशं तिथि-विशेषमनपेक्ष्य यदा कदाचित् क्षुत्तष्णादि-पीड़या वा समागतोऽतिथिः । एवञ्च सत्येकयामीण: प्रतिनियतेषु तिथिविशेषेषु समागच्छतीति नामावतिथिः । यस्तु ग्रामान्तरादकम्मादसङ्केतितो वुभुक्षुः मन्त्रागच्छति, सोऽनित्यमागतः, मएवातिथित्वेन संग्टह्यते, नेतरः । तथा च विष्णुपुराणम्, "अज्ञात-कुल-नामानमन्यतः समुपागतम् । पूजयेदतिथिं सम्यक् नैक-ग्राम-निवासिनम् ।। अकिञ्चनमसंवन्धमन्य-देशादुपागतम्" इति । मार्कण्डेयोऽपि, "न मित्रमतिथिं कुर्यात्रैक-ग्राम-निवासिनम् । अज्ञात-कुल-नामानं तत्काले समुपस्थितम् ।। वुभुत्तुमागतं श्रान्नं याचमानमकिञ्चनम् । * सदागच्छतीति,-इति मु पुस्तके पाठः । + समुपस्थितम्-इति मु• पुस्तके राठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy