SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५०,या का०] पराशरमाधवः। २५१ दूराध्योपगतं ग्रामान्तरादागतम् । श्रान्तं क्षुत्-तृष्णा-परिपीडितम् । अतएव व्यासः, "श्रादुरादाश्रमं प्राप्तः* क्षत-तृष्णा-श्रम-कर्षितः । यः, पूज्यतेऽतिथि: सम्यगपूर्वक्रतुरेव मः" इति । नातिथिः पूर्वमागत इति, तस्मिन्नेव दिनेऽतिथिोंत्तरेद्युरित्यर्थः । तथा च मनुः, ____ "एकरात्रं हि निवसन्नतिथि ब्राह्मणः स्मृतः" इति । वैश्वदेव उपस्थितम्, इति दिवमाभिप्रायम् । सायन्तु वैश्वदेव-काले कालान्तरे वा प्राप्तोऽतिथिरेव । तथा च मनुः, "अप्रणोद्योऽतिथिः सायं सूर्योटो ग्टहमेधिनाम् । काले प्राप्तस्वकाले वा नास्थानश्नन् रहे वसेत्" इति । सूर्योट इति अस्तंगच्छता सूर्येण देशान्तर-गमनाशनिमुत्पाद्य टई प्रापित इत्यर्थः । याज्ञवल्क्योऽपि, ___"प्रणेद्योऽतिथिः मायमपि वागभणेदकैः” इति । प्रचेता अपि, “यः सायं वैश्वदेवान्ते सायं वा ग्रहमागतः । देववत् पूजनीयोऽसौ सूर्योट: मोऽतिथिः स्मतः" इति ॥ दूराध्वपद-व्यावर्त्यमाह, * अतिदूरागतः श्रान्तः, इति मु° पुस्तके पाठः । + यः पूज्यश्चातिथिः, इति मु° पुस्तके पाठः । । सम्यगयूपः क्रतुरेव,-इति मु° पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy