________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०,वाका•
पराशरमाधवः ।
३४
विवक्षिता। तस्मात्, मचे ग्रहाः संमार्जनीयाः । प्रकृतेऽप्युद्देश्यसन्ध्यादि-गता षट्वसंख्या न विवक्षिता।
अर्थाच्येत, अस्यां पराशरस्मृती वाक्यान्तरेण सन्ध्यादीनां निरूव्यभावादनेनैव वाक्येन नित्यत्व-विशिष्टानां तेषां उत्पादनादुपादेयगतत्वेन पश्वेकत्ववदिविवक्षितत्वमेव सङ्ख्याया युक्तमिति । एवं ताई, सन्ध्यामहितं म्नानं मन्ध्यास्ना नमिति समासे सत्यङ्गेन स्नानेन महिताया अङ्गीतायाः सन्ध्याया एकत्वेन परिंगणनाबाच षटमंख्या विरुध्यते,-इति गमयितव्यम् । ___ सन्ध्यादीनां नित्यत्वं चामिहोत्रादिवद्यावज्जीव-कर्तव्यतयाऽवगम्यते। जीवनवदधिकारित्वञ्च, दिने दिने दूति वीमयाऽवगम्यते । यथा “वसन्ते वसन्ते ज्योतिषा यजेत"-दूत्यत्र वीप्सया तदवगमस्त इत् ॥
श्रातिथ्यं वैश्वदेवं चेत्युतम्। तत्र, कीदृशोऽतिथिरित्याकाङ्क्षायामाह
इष्टी वा यदि वा द्वेष्या मूर्खः पण्डित एव वा। संप्रेतो वैश्वदेवांते सेोऽतिथिः स्वर्ग-संक्रमः॥४०॥
इष्टः मख्यादिः । तस्य च भोजनीयत्वं याज्ञवल्कोनोकम्,__ "भोजयेशागतान् काले मखि-सम्बन्धि-वान्धवान्" इति । देश्यस्य भोजनीयत्वं मनुना निन्दितम्,
"काममभ्ययेन्मित्रं नाभिरूपमपि त्वरिम् । द्विषता हि इविभुक भवति प्रेत्य निष्फलम्" इति ।
For Private And Personal