SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०,वाका• पराशरमाधवः । ३४ विवक्षिता। तस्मात्, मचे ग्रहाः संमार्जनीयाः । प्रकृतेऽप्युद्देश्यसन्ध्यादि-गता षट्वसंख्या न विवक्षिता। अर्थाच्येत, अस्यां पराशरस्मृती वाक्यान्तरेण सन्ध्यादीनां निरूव्यभावादनेनैव वाक्येन नित्यत्व-विशिष्टानां तेषां उत्पादनादुपादेयगतत्वेन पश्वेकत्ववदिविवक्षितत्वमेव सङ्ख्याया युक्तमिति । एवं ताई, सन्ध्यामहितं म्नानं मन्ध्यास्ना नमिति समासे सत्यङ्गेन स्नानेन महिताया अङ्गीतायाः सन्ध्याया एकत्वेन परिंगणनाबाच षटमंख्या विरुध्यते,-इति गमयितव्यम् । ___ सन्ध्यादीनां नित्यत्वं चामिहोत्रादिवद्यावज्जीव-कर्तव्यतयाऽवगम्यते। जीवनवदधिकारित्वञ्च, दिने दिने दूति वीमयाऽवगम्यते । यथा “वसन्ते वसन्ते ज्योतिषा यजेत"-दूत्यत्र वीप्सया तदवगमस्त इत् ॥ श्रातिथ्यं वैश्वदेवं चेत्युतम्। तत्र, कीदृशोऽतिथिरित्याकाङ्क्षायामाह इष्टी वा यदि वा द्वेष्या मूर्खः पण्डित एव वा। संप्रेतो वैश्वदेवांते सेोऽतिथिः स्वर्ग-संक्रमः॥४०॥ इष्टः मख्यादिः । तस्य च भोजनीयत्वं याज्ञवल्कोनोकम्,__ "भोजयेशागतान् काले मखि-सम्बन्धि-वान्धवान्" इति । देश्यस्य भोजनीयत्वं मनुना निन्दितम्, "काममभ्ययेन्मित्रं नाभिरूपमपि त्वरिम् । द्विषता हि इविभुक भवति प्रेत्य निष्फलम्" इति । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy