SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३४ पराशरमाधवः। [१०, या का। तदेवं, 'मन्ध्या स्नानम्'-दत्यम्मिन् मूलवचने खानादीन्यातिथ्याনালি অতু কবি লিবিনালি । न चात्र सप्तत्व-प्रतिभानात् घटत्वं विरुद्धमिति महनीयं, सन्मार्ग-न्यायेनोद्देश्य-गतायाः सयाया अविवक्षितत्वात् । यानि कर्माणि उद्देश्यगतानि, तानि दिनेदिने कर्त्तव्यानीति तेषां नित्यत्वविधानात् । सन्मार्ग-न्यायश्च हतीयाध्याये प्रतिपादितः,____ ज्योतिटोमे, “दशापवित्रेण ग्रह मंमार्टि" इति श्रूयते । तच संशयः, किमेकस्य सन्मार्गः किंवा सर्वेषामिति । तदर्थ चिन्ता; किमत्रोद्देश्य-गता माझ्या विवक्षिता उताविवक्षितेति । यथा “पाना यजेन"-इत्यच एकवचन-श्रुति-वलापादेय-पशु-गता सङ्ख्या विवक्षिता, तथैव ग्रहमित्येकवचन-श्रुति-वलादुद्देश्य-गताऽपि सङ्ख्या विवक्षिता भवितुमर्हति । तस्मादेकस्यैव ग्रहस्य सन्मार्ग प्राप्ने त्रूमः । पशोरनेनैव वचनेन याग-सम्बन्धावगमात् यागं प्रति पशोर्गुणीभूतत्वाद्यावद्गुणं प्रधानावृत्त्यभावात् कियता पानेत्यवच्छेदकाकाझायां तदवच्छेदकन्वेनैकत्व-सया' सम्बद्ध्यते, इत्युपादेय-गतायाः सङ्ख्यायाः विवक्षितत्वं युतम् । ग्रहाणात वाक्यान्तरेण याग-मम्बन्धावगमात् ममार्गवाक्ये द्वितीया श्रुत्या मार्ग प्रति ग्रहस्य प्राधान्यावगमात् प्रतिप्रधानं गुणस्य समागम्यावर्त्तनीयत्वात् कियन्तो ग्रहाः समाजानीया इत्याकाङ्गाया अनुदयादुद्देश्य-ग्रह-गता मया न * कियता पशुनेति परिच्छेदकाकाक्षायां तत्परिच्छेदकत्येनेकत्वसंख्या, - रसि मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy