________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११.पाका)
परापारमाधवः।
श्रुतिरपि,-"यहाह्मणेभ्योऽनं ददाति तन्मनुष्ययशः मन्तिष्ठते"इति । बौधायनाऽपि,-"अहरहः ब्राह्मणेभ्योऽनं दद्यान्मूल-फलशाकानि वेत्यथैनं मनुव्यय समाप्नोति” । कालीजिनिरपि,
"भिक्षां वा पुस्कलं वाऽपि इंतकारमथापि वा ।
असम्भवे तथा दद्यादुदपात्रमथापि वा"-इति । कूर्मपुराणेऽपि,
"इतकारमथाग्रं वा भिक्षा वा शक्रितो द्विजः ।
दद्यादतिथये नित्यं वुद्ध्येत परमेश्वरम्" इति । भिक्षादि-लक्षणं मनुराह,
"ग्राममात्रं भवेभिक्षा अग्रं ग्राम-चतुष्टयम्।
अग्रं चतुर्गणीकृत्य इन्तकारो विधीयते” इति। अतिथि-निरीक्षणाय ग्रहांगणे कंचित्काल न्तिष्ठेदित्युक मार्कण्डेयपुराणे,
"प्राचम्य च ततः कुर्यात् प्राज्ञोदारावलोकनम् ।
मुहर्तस्थाष्टम भागमुदीक्ष्योयतिथिर्भवेत्” इति । বিআইঘি,
"ततो गोदोहमा वा कालन्निष्ठेद् ग्रहाङ्गणे । अतिथि-ग्रहणाीय तदूर्द्धं वा यथेच्छया"-इति ।
॥ ॥ इति मनुष्ययज्ञः ॥०॥
* सदा,-इति मु० पुस्तके पाठः ।
For Private And Personal