SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०,वाका पराशरमाधवः । "एकमप्याशयेन्नित्यं पित्यज्ञार्थ-मिद्धये । प्रदेवं, नास्ति चेदन्योभोका भोज्यमथापि वा ॥ अभ्युद्धृत्य यथाशक्ति किञ्चिदन्नं यथाविधि । पिटभ्यद्दमित्युक्त्वा स्वधाकारमुदाहरेत्""-इति । उद्धृतमन्नं ब्राह्मणाय दद्यात। तदुकं कुर्मपुराणे, "उद्धृत्य वा यथाकि किचिदन्नं ममाहितः । बेद-तत्त्वार्थ-विदुषे दिजायेवोपपादयेत्" इति । "दद्यादहरहः श्राद्धमन्नाद्यनोदकेन वा। पयोमूलफलैबीऽपि पिढभ्यः प्रीतिमावहन् । तएते देवयज्ञ-भूतयज्ञ-पित्यज्ञास्त्रयोऽपि वैश्वदेव-शब्देनोयन्ते । यत्र विश्वेदेवाइज्यन्ते तवैश्वदेविकं कर्म । देवयज्ञे च, विश्वेभ्यो देवेभ्यः स्वाहेति पठितत्वात् तत्रैतनाम मुख्यम् । येषान्तु शाखायां भृतयजेऽप्ययं मन्त्रोऽन्ति, तेषां तत्राथेतन्मुख्यम् । पिठ्यज्ञे तु कृत्रिन्यायेन तन्नाम-प्रवृत्तिः । अथवा, मूलवचने, 'वैश्वदेवच' इति च कारेण पित्यज्ञादिकमनुक्रं समुचीयते । यद्यपि, “मायं प्रात: मिद्धस्य इविष्यस्य मुद्रयात्" इति वचनेन वैश्वदेवस्यान्त्र-मस्कारता प्रतीयते, तथापि पुरुषार्थत्वमेवाभ्युपेयम् । “तानेतानहरहः कुर्वीत" इति वाक्यशेषे तदवगमात् । नोभयार्थत्वं शनीयं, परस्पर-विरोधात्। अत्र-संस्कारत्वे हनम्य प्राधान्यं वैश्वदेवस्य गुणता, पुरुषार्थन्वे तु तदिपर्यायः । तथा १ • तचास्मै ब्राह्मणायेति दत्त्वा भुञ्जोत वाग्यतः, इत्यईमधिकं मु पलके। + अयं लोकोमुद्रितातिरिक्तपुस्तकेषु न दृश्यते । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy