________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३४४
पराशरमाधवः ।
[१०,या का।
श्राद्धं वा पित्यज्ञः स्थात् पित्रोवलिरथापि वा" - इति । अत्र, यथास्वशाख व्यवस्था । श्राद्धं चात्र नित्यश्राद्धम् । तथा कूर्भपुगणम्,
"एकन्तु भोजयदिनं पिनुद्दिश्य सप्तमः ।
नित्यश्राद्धं तदुद्दिष्टं पित्यज्ञोगति-प्रदः"-दति । मार्कण्डेयोऽपि,
"कुर्यादहरहः श्राद्धमन्नाद्यनादकेन वा ।
पिन द्दिश्य विप्रास्तु भोजयेदिप्रमेव वा" इति । नित्यश्राद्ध-प्रकारो मत्स्यपुराणे दर्शितः,
"नित्यं तावत् प्रवक्ष्यामि अावाहन-वर्जितम् ।
अदैवं तद्विजानीयात् पावणं तद्धि कीर्तितम्" इति । प्रचेताः,
"नावाहनागौकरणं न पिण्डं न विम नम्”–दति । व्यासोऽपि,
“नित्य श्राद्धेऽर्यगन्धायै ढिजानभ्यर्च्य शक्तितः । सर्वान् पित्गणान् सम्यक सहैवोद्दिश्य भोजयेत् ॥ श्रावाइन-वधाकार-पिण्डागौकरणादिकम् । ब्रह्मचर्यादि-नियमो विश्वेदेवास्तथैव च ॥ नित्यश्राद्धे त्यजेदेतान् भोज्यमन्त्र प्रकल्पयेत् । दत्वा तु दक्षिणां शत्या नमस्कारैविसर्जयेत् ॥
एकमप्याशयेन्नित्यं षणामप्यन्वहं ग्टही"-इति । कात्यायनः तत्रानुकल्पमार -
For Private And Personal